नवीदिल्ली, राष्ट्रीयराजधानीक्षेत्रपरिवहननिगमेन भारतीयरेलसेवाविद्युत् अभियंतानां अधिकारी शलभगोएलं प्रबन्धनिदेशकरूपेण नियुक्तं इति मंगलवासरे जारीकृते वक्तव्ये उक्तम्।

गोएलः विनयकुमारसिंहस्य उत्तराधिकारी अस्ति यः १५ मार्च दिनाङ्के राष्ट्रियराजधानीक्षेत्रे देशस्य प्रथमां क्षेत्रीयदृग पारगमनप्रणाली (आरआरटीएस) परियोजनां कार्यान्वितं निगमस्य प्रबन्धनिदेशकपदात् पदं त्यक्तवान् आसीत्।

सिंहः सप्तवर्षपूर्वं संस्थायां सम्मिलितः इति वक्तव्ये उक्तम्।

१९८९ तमे वर्षे बैचस्य IRSEE-अधिकारी गोएलः भारतीयरेलवे-क्षेत्रे अनुभवस्य धनं, विशिष्टं करियरं च आनयति, यतः सः अनेकेषु प्रमुखेषु पदेषु सेवां कृतवान् इति तत्र उक्तम्।

वक्तव्ये उक्तं यत् आईआईटी-रूर्कीतः विद्युत् अभियांत्रिकीशास्त्रे स्नातकः गोएलः आईआईटी-दिल्लीतः ऊर्जा-अध्ययनस्य स्नातकोत्तरपदं सम्पन्नवान्।

गोएलः मंगलवासरे एनसीआरटीसी-संस्थायाः प्रबन्धनिदेशकरूपेण कार्यभारं स्वीकृतवान् ।

आरआरटीएस इति वक्तव्ये उक्तं यत्, उत्तमसंपर्कस्य, प्रवेशस्य च माध्यमेन सन्तुलितं स्थायिनगरं च नगरविकासं सुनिश्चितं करोति।

गोएलः अतीव महत्त्वपूर्णे सङ्केते राष्ट्रियराजधानीक्षेत्रपरिवहननिगमस्य सदस्यः अभवत् यदा सः सम्पूर्णं ८२ कि.मी.दीर्घं दिल्ली-गाजियाबाद-मेरठ-आरआरटीएस-गलियारं कार्यान्वितुं सज्जः अस्ति इति वक्तव्ये उक्तम्।

एनसीआरटीसी-सङ्घस्य सदस्यतायाः पूर्वमेव गोएलः पश्चिमरेलवे-संस्थायाः वरिष्ठ-उपमहाप्रबन्धक-सह-सीवीओ-रूपेण कार्यं कृतवान् । रेलमार्गसञ्चालनं, विद्युत्करणं, विद्युत्इञ्जिनस्य परिपालनं, ऊर्जाप्रबन्धनं, सामान्यप्रशासनं च इति विषयेषु तस्य समृद्धा पृष्ठभूमिः अस्ति इति तत्र उक्तम्।

एनसीआरटीसी केन्द्रसर्वकारस्य तथा दिल्ली, हरियाणा, राजस्थान, उत्तरप्रदेशयोः संयुक्तोद्यमकम्पनी अस्ति । केंद्रीय आवास-नगरकार्यमन्त्रालयस्य प्रशासनिकनियन्त्रणे कार्यं करोति ।

दिल्ली-गाजियाबाद-मेरठ-गलियारा भारतस्य प्रथमः आरआरटीएस-गलियारा इति वक्तव्ये उक्तम्।