मुम्बई (महाराष्ट्र) [भारत], अभिनेत्री शनया कपूर, या प्रायः स्वस्य दैनन्दिनजीवनस्य चित्राणि साझां करोति, सा स्वस्य प्रियमित्रेण पाब्लो इत्यनेन सह प्रशंसकैः सह आराध्यचित्रस्य समूहं साझां कृतवती, शनया बुधवासरे स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये गृहीतवती। फोटोनां श्रृङ्खलां साझां कृतवान्। सा सर्वकृष्णवर्णीयपृष्ठरहितसमूहे भव्यरूपेण दृष्टवती यस्य युग्मं सा मेलयुक्तैः कृष्णवर्णीयपेटजूताभिः सह कृतवती https://www.instagram.com/p/C6I4rzWNomc/?utm_source=ig_web_copy_link&igsh=MzRlODBiNWFlZA= [https:/ /www.instagram.com/ p /C6I4rzWNomc/?utm_source=ig_web_copy_link&igsh=MzRlODBiNWFlZA== अभिनेत्रीयाः पोस्ट् तत्क्षणमेव प्रशंसकानां ध्यानं आकर्षितवान् तथा च उपयोक्तारः टिप्पणीविभागं प्रशंसावचनैः प्लावितवान्। एकः उपयोक्ता लिखितवान् यत्, "भवतः इदं प्रियं मुखम् एतावत् निर्दोषम् अस्ति, एतत् प्रथमवारं मया एतादृशं कञ्चित् दृष्टम्।" अन्यः उपयोक्ता लिखितवान् यत्, "सुन्दरः भव्यः च आकर्षकः आराध्यः च। तृतीयः उपयोक्ता लिखितवान् यत्, "शनाया कपूरः मधुरा बालिका अस्ति," शनया नन्दकिशोरेन निर्देशितेन मोहनलालस्य पैन-इण्डी 'वृषभ' इत्यनेन अभिनयस्य पदार्पणं कर्तुं सर्वं सज्जा अस्ति। इट् २०२४ तमे वर्षे मलयालम, तेलुगु, कन्नड, तमिल, हिन्दी च भाषासु एकत्रैव प्रदर्शितं भविष्यति।ततः पूर्वं धर्मा प्रोडक्शन् इत्यनेन शनया लक्ष्या, गुरफातेह च सह 'बेधादक' इति चलच्चित्रस्य घोषणा कृता आसीत् अपडेट् साझां कृत्वा शनया इत्यनेन चलच्चित्रस्य प्रथमं रूपं इन्स्टाग्रामे प्रदर्शितम्। तेजस्वी शशङ्कखैतानेन निर्देशितेन # बेधादकेन सह धर्मपरिवारेण सह सम्मिलितुं अहं अत्यन्तं कृतज्ञः विनम्रः च अस्मि, अहम् एतस्याः यात्रायाः आरम्भं कर्तुं प्रतीक्षां कर्तुं न शक्नोमि, मम सर्वेषां आशीर्वादानां प्रेमस्य च आवश्यकता वर्तते” इति सा चलच्चित्रस्य निर्देशनं कृतवती शशङ्कः तथापि ततः परं चलच्चित्रस्य विषये कोऽपि अपडेट् न दत्तः।