वैश्विकसूचकाङ्कः सम्पूर्णे विश्वे पूंजीविपण्यप्रदर्शनस्य निरीक्षणं करोति । सूचकाङ्के बृहत्-मध्य-टोपी-समूहाः समाविष्टाः सन्ति तथा च व्यापकरूपेण अनुसृतस्य MSCI ACWI सूचकाङ्कस्य अधिकं समावेशी संस्करणम् अस्ति ।

MSCI ACWI IMI इत्यस्मिन् अगस्तमासे भारतस्य भारः २.३५ प्रतिशतं आसीत्, यत् चीनस्य २.२४ प्रतिशतात् ११ आधारबिन्दुभिः अधिकम् अस्ति । भारतं फ्रान्सदेशात् सीमान्तरूपेण पश्चात् अस्ति, केवलं त्रयः आधारबिन्दवः। २०२१ तमस्य वर्षस्य आरम्भे चरमपर्यन्तं चीनदेशस्य भारः अर्धं न्यूनीकृतः, अस्मिन् काले भारतस्य भारः द्विगुणाधिकः अभवत् ।

अस्मिन् मासे प्रारम्भे सशक्ताः मौलिकाः भारतं MSCI Emerging Market (EM) IMI इत्यस्मिन् चीनं पिप् कृत्वा बृहत्तमं भारं भवितुं साहाय्यं कृतवन्तः। MSCI इमर्जिंग मार्केट्स् IMI 24 इमर्जिंग मार्केट्स् (EM) देशेषु बृहत्, मध्यमं, लघुकैप् प्रतिनिधित्वं गृह्णाति।

MSCI EM IMI इत्यस्मिन् शीर्ष उदयमानविपण्यरूपेण भारतस्य नूतनं स्थानं, MSCI ACWI IMI इत्यस्मिन् षष्ठं बृहत्तमं भारं च विश्वनिवेशनक्शे देशस्य वर्धमानं प्रमुखतां प्रकाशयति। वित्तीयस्थिरता अस्ति तथा च अर्थव्यवस्थायां विकासस्य गतिः निरन्तरं प्रबलः अस्ति।

अन्येषु कारणेषु उच्चवृद्धिदरः, स्थिरसर्वकारः, महङ्गानि न्यूनीभवति, सर्वकारेण वित्तीयअनुशासनं च अस्ति ।

वैश्विकदलाली मॉर्गन स्टैन्ले इत्यस्य टिप्पण्यानुसारं “भारतस्य विपण्यस्य उत्कृष्टप्रदर्शनस्य, नूतननिर्गमनस्य, तरलतासुधारस्य च कारणेन भागः निरन्तरं प्राप्स्यति” इति

मोर्गन स्टैन्ले इत्यस्य एशिया-उदयमान-बाजाराणां मुख्य-इक्विटी-रणनीतिज्ञः जोनाथन् गार्नर् इत्यनेन उक्तं यत् भारतस्य नाममात्रं सकलराष्ट्रीयउत्पाद-वृद्धि-दरः “सम्प्रति न्यून-किशोरावस्थायां वर्तते, यत् चीन-देशस्य अपेक्षया त्रिगुणाधिकम्” अस्ति

भारतं ईएम-क्षेत्रे सर्वोच्चं प्राधान्यं वर्तते, एशिया-प्रशान्तक्षेत्रे च द्वितीयं विकल्पं वर्तते । परन्तु ईएम सूचकाङ्के देशस्य भारः शिखरं प्राप्तुं पूर्वं किञ्चित् अधिकं दूरं गन्तुं शक्नोति।

बाजारनिरीक्षकाणां मते भारतीय अर्थव्यवस्था निरन्तरं उत्तमं भवति तथा च मैक्रोसु सुधारः भवति यथा वित्तवर्षे २५ तमे एप्रिल-जून-कालखण्डे प्रत्यक्षविदेशीयनिवेशे (FDI) ४७ प्रतिशतं वृद्ध्या सूचितम्।