नवीदिल्ली, वर्धमानस्य भूराजनीतिकतनावस्य 2024-25 तमस्य वर्षस्य प्रथमत्रिमासे th देशस्य निर्यातस्य निहितार्थाः भवितुम् अर्हन्ति यतः वैश्विकमागधां प्रभावितं कर्तुं सम्भाव्यते इति एपेक्स निर्यातकसंस्था FIEO इत्यनेन उक्तम्।

रूस-युक्रेनयोः मध्ये निरन्तरयुद्धस्य कारणेन वैश्विक-अनिश्चिततायाः प्रभावः २०२३-२४ तमे वर्षे भारतस्य बहिर्गच्छन्तं मालवाहनं कृतवान्, यस्मिन् ३.१ प्रतिशतं न्यूनता अभवत्, ४३७ अरब-डॉलर्-रूप्यकाणि यावत् आयातः अपि ८ प्रतिशताधिकं न्यूनीकृत्य ६७७.२ अब्ज डॉलरं यावत् अभवत् ।

"यदि वैश्विकस्थितिः एतादृशी एव तिष्ठति तर्हि तस्य प्रभावः ग्लोबामाङ्गं भविष्यति। प्रथमत्रिमासे संख्यासु माङ्गल्याः मन्दता दृश्यते" इति एफआईई-महानिदेशकः अजय सहाई अवदत्।

सः अपि अवदत् यत् सर्वेषां आव्हानानां बावजूदपि मालवाहनस्य दराः मृदुः भवन्ति तथा च आगामिषु काले माङ्गलिका प्रभाविता भवितुम् अर्हति इति संकेतं ददाति।

सः चेतावनीम् अयच्छत् यत् वर्तमानस्थितेः अग्रे वर्धनेन विश्वव्यापारे गम्भीराः प्रभावाः भवितुम् अर्हन्ति इति।

"भूराजनीतिकअनिश्चिततानां अतिरिक्तं उच्चमहङ्गानि उच्चव्याजदराणि च माङ्गमन्दतायाः महत्त्वपूर्णकारणानि सन्ति" इति सः अवदत्, यूरोपसदृशाः कतिपया अग्रिम-अर्थव्यवस्थाः अधिकमन्दतायाः साक्षिणः भवितुम् अर्हन्ति इति च अवदत्

सः अपि अवदत् यत् भारतस्य आन्तरिकमुद्रायाः मूल्यं २०२३-२४ मध्ये केवलं प्रायः १.३ प्रतिशतं न्यूनीकृतम् यदा चीनीययुआनस्य ४.८ प्रतिशतं भवति; थाई बाह्ट् ६.३ प्रतिशतं, मलेशियादेशस्य रिंगित् ७ प्रतिशतं च ।

इजरायल-ईरान-युद्धस्य प्रभावस्य विषये पृष्टे सति सः अवदत् यत् अभियांत्रिकीक्षेत्रात् कतिपये निर्यातकाः उक्तवन्तः यत् यूएई-देशं गत्वा ततः इरान्-देशं प्रति गच्छन्तीनां मालानाम् आग्रहः न्यूनीकृतः अस्ति।

आभूषणानाम् आग्रहः अपि न्यूनः भवितुम् अर्हति इति सः अवदत्।

महानिदेशकः तरलतामोर्चे निर्यातकानां कृते कतिपयानि पदानि स्वीकुर्वन्तु इति सर्वकाराय सुझावम् अयच्छत्।

"माङ्गस्य मन्दतायाः कारणात् मालस्य ग्रहणं न्यूनं भविष्यति अतः विदेशीयाः क्रेतारः अपि भुक्तिं कर्तुं दीर्घकालं गृह्णन्ति। अतः अस्माकं दीर्घकालं यावत् धनस्य आवश्यकता वर्तते। निर्यातकानां कृते अपि व्याजसहायतासमर्थनस्य आवश्यकता वर्तते," इति सहाई अवदत्।

सः व्याजसमीकरणयोजनायाः निरन्तरतायै याचितवान्।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के केन्द्रीयमन्त्रिमण्डलेन ३० जूनपर्यन्तं योजनायाः निरन्तरतायै २५०० कोटिरूप्यकाणां अतिरिक्तविनियोगस्य अनुमोदनं कृतम् ।

योजना चिह्नितक्षेत्रेभ्यः निर्यातकान् तथा च सर्वेषां एमएसएमई-निर्माणनिर्यातकानां कृते प्रतिस्पर्धात्मकदरेण रुप्यकनिर्यातऋणस्य लाभं प्राप्तुं साहाय्यं करोति यस्मिन् समये वैश्विक-अर्थव्यवस्था मुखवायुः सम्मुखीभवति। निर्यातकाः th 'व्याजसमीकरणयोजनायाः अन्तर्गतं अनुदानं प्राप्नुवन्ति पूर्व-पश्चात्-शिपमेंट-रूप्यकनिर्यात-ऋणस्य कृते।

दराः ३ प्रतिशतं पञ्चप्रतिशतं च वर्धयितव्याः इति सः अवदत्।

सः अपि अवदत् यत् इलेक्ट्रॉनिक्स इलेक्ट्रिकल्स्, दूरसञ्चारः, यन्त्राणि, ऑटो, फार्मा, मेडिसिन् एण्ड् डायग्नोस्टिक्स इत्यादीनि प्रौद्योगिकी ज्ञान-आधारितक्षेत्राणि च २०३० तमवर्षपर्यन्तं एक-खरब-डॉलर्-रूप्यकाणां निर्यातं प्राप्तुं साहाय्यं करिष्यन्ति।

परन्तु अस्माकं विपण्यभागः न्यूनः भवति इति कारणेन परिधानं, पादपरिधानं, एकं रत्नम्, आभूषणं च इत्यादिषु श्रमगहनक्षेत्रेषु अस्माकं समस्या अस्ति' इति सः अवदत्।