नवीदिल्ली, शेयरबजाराः अस्मिन् सप्ताहे विदेशीयनिवेशकानां व्यापारिकक्रियाकलापात् वैश्विकप्रवृत्तिभ्यः च संकेतं गृह्णन्ति यत्र निर्धारितमासिकव्युत्पन्नसमाप्तेः मध्यं बेन्चमार्कइक्विटीसूचकाङ्कानां अस्थिरतायाः सामना कर्तुं शक्यते इति विश्लेषकाः अवदन्।

अपि च, मानसूनस्य प्रगतिः, ब्रेण्ट् कच्चा तैलस्य च प्रगतिः इत्यादयः कारकाः अपि सप्ताहे निवेशकानां भावनां निर्दिशन्ति स्म ।

"अस्मिन् सप्ताहे बजटसम्बद्धानां गूञ्जनस्य मध्यं क्षेत्रविशिष्टानां आन्दोलनानां प्रत्याशितम् अस्ति। द्रष्टव्यानां प्रमुखकारकाणां मध्ये मानसूनस्य प्रगतिः अपि अन्तर्भवति, यस्याः निवेशकानां विश्वासे निकटकालीनप्रभावस्य निकटतया निरीक्षणं भविष्यति।

स्वस्तिका इन्वेस्टमार्ट लिमिटेड् इत्यस्य वरिष्ठः तकनीकीविश्लेषकः प्रवेशगौरः अवदत् यत्, "निवेशकाः समग्रभावनायाः मापनार्थं एफआईआई (विदेशीयसंस्थागतनिवेशकाः) तथा डीआईआई (घरेलुसंस्थागतनिवेशकाः) निधिप्रवाहयोः, तथैव कच्चे तेलस्य मूल्येषु च निकटतया दृष्टिपातं करिष्यन्ति।

वैश्विकमोर्चे अमेरिकीजीडीपी इत्यादीनां आर्थिकदत्तांशः जूनमासस्य २७ दिनाङ्के प्रकाशितः भविष्यति इति सः अजोडत्।

रेलिगेर् ब्रोकिंग् लिमिटेड् इत्यस्य शोधस्य वरिष्ठः उपाध्यक्षः अजीतमिश्रः अवदत् यत्, "अग्रे पश्यन् बजट्-सम्बद्धेषु अपडेट्-सम्बद्धेषु, वैश्विक-बाजार-संकेतेषु च विशेषतया अमेरिका-देशात् ध्यानं स्थास्यति।

जूनमासस्य व्युत्पन्नसन्धिनां निर्धारितसमाप्त्या अस्थिरता अधिका भवितुम् अर्हति इति सः अजोडत्।

गतसप्ताहे बीएसई-मापदण्डः २१७.१३ अंकाः अथवा ०.२८ प्रतिशतं वर्धितः, निफ्टी ३५.५ अंकाः अथवा ०.१५ प्रतिशतं वर्धितः ।

मोतीलाल ओसवाल फाइनेन्शियल सर्विसेज लिमिटेड् इत्यस्य प्रमुखः - खुदराशोधः सिद्धार्थखेमका इत्यनेन उक्तं यत्, "समग्रतया निकटकालीनरूपेण मार्केट् स्थिरं भवितुं उच्चस्तरस्य समेकनं च कर्तुं शक्यते। बजटसम्बद्धाः क्षेत्राः कार्यरताः एव भवितुं शक्नुवन्ति।"

कोटक सिक्योरिटीजस्य इक्विटी रिसर्चस्य प्रमुखः श्रीकान्तचौहानः अवदत् यत् मार्केट् प्रतिभागिनः मानसूनस्य अग्रे प्रगतेः उपरि दृष्टिम् अस्थापयिष्यन्ति।

चौहानः अपि अवदत् यत्, "अग्रे गत्वा क्रमेण बजटस्य प्रति, प्रथमत्रिमासिकवित्तवर्षस्य अर्जनस्य च प्रति ध्यानं गमिष्यति।"