नवीदिल्लीनगरस्य सूचनाप्रौद्योगिकीसेवासमाधानप्रदाता हेक्सावेयर टेक्नोलॉजीज इत्यनेन तमिलनाडुराज्यस्य कोयम्बटूरनगरे स्वस्य नूतनकार्यालयस्य प्रारम्भस्य घोषणा कृता।

एकस्मिन् वक्तव्ये हेक्सावेर् इत्यनेन उक्तं यत् कोयम्बटूरस्य प्रतिभासमूहस्य उपयोगं कृत्वा वैश्विकरूपेण ग्राहकानाम् सेवायै तस्य लाभं ग्रहीतुं तस्य उद्देश्यम् अस्ति।

"यद्यपि हेक्सावेयरस्य व्यावसायिकप्रक्रियासेवा (BPS) विभागः कोयम्बटूरे पूर्वमेव कार्यं करोति, तथापि नूतनं कार्यालयं आँकडा आधुनिकीकरण, स्वचालन, क्लाउड्, सॉफ्टवेयर विकासः, आँकडा अनुपालनं सुरक्षा च, जन एआइ, व्यावसायिक बुद्धिः, उन्नतविश्लेषणं, तथा एआइ" इति कम्पनी अवदत्।

कम्पनीयाः अनुसारं कोयम्बटूरे उपस्थितिस्थापनस्य निर्णयः सामरिक-सञ्चालन-विचारैः चालितः अस्ति ।

अस्मिन् नगरे एकः सुदृढः प्रतिभासमूहः, कुशलव्यावसायिकानां सज्जा उपलब्धता च अस्ति, येन विस्ताराय आदर्शस्थानं भवति ।

ततः परं कोयम्बटूरस्य शैक्षिककेन्द्रत्वेन स्थितिः प्रतिभाशालिनां स्नातकानाम् निरन्तरं प्रवाहं सुनिश्चितं करोति इति कम्पनी अवदत्।

हेक्सावेयरस्य मुख्यसञ्चालनपदाधिकारी विनोदचन्द्रनः अवदत् यत्, "कोयम्बटूरनगरे अस्माकं विस्तारेण वयं स्वस्य परिचालनक्षमतां वर्धयितुं उदयमाननगरेषु प्रतिभाशालिनां कार्यबलं प्राप्तुं च उत्साहिताः स्मः।