ग्रोस् आइलेट् (सेण्ट् लुसिया), होस्ट् वेस्ट् इन्डीज् तथा बहु उन्नतः अफगानिस्तानः एकस्य अपमैनशिपस्य युद्धे लीनाः भविष्यन्ति तथा च सुपर एट् मञ्चस्य गतिं प्राप्तुं प्रयतन्ते यदा ते टी-२० विश्वकपस्य अन्तिमसमूहचरणस्य क्रीडायां परस्परं द्वन्द्वं कुर्वन्ति अत्र।

पापुआ न्यूगिनी-विरुद्धं स्क्रैपी-विजयेन आरम्भं कृत्वा वेस्ट्-इण्डीज-देशः शनैः शनैः किन्तु निरन्तरं स्वस्य लयं अन्वेषयति । ते युगाण्डा-न्यूजीलैण्ड्-देशयोः पार्श्वे ब्रशं कृतवन्तः ।

अफगानिस्तानदेशे तु अद्यावधि निर्दोषः अभियानः अभवत् । रशीदखान एण्ड् को कैरिबियन-पिच्स् यत् परिस्थितयः प्रदास्यन्ति तत् आनन्दं लभन्ते ।

अन्तिमसमूह-ग-सङ्घर्षे गतिं प्राप्तुं एकमात्रं वस्तु दावपेक्षया वर्तते यत्र द्वयोः दलयोः सुपर-अष्ट-क्रीडायाः योग्यता प्राप्ता अस्ति ।

वेस्ट् इन्डीज-क्लबस्य कप्तानः रोव्मैन् पावेल् क्रीडायाः पूर्वसंध्यायां अवदत् यत्, "गतिः अस्माकं कृते अतीव महत्त्वपूर्णः शब्दः अस्ति अस्माकं कृते महत्त्वपूर्णं यत् उत्तमं क्रिकेट् क्रीडन्तः निरन्तरं क्रिकेट् च क्रीडन्तः भवामः" इति।

"अस्य क्रीडायाः अनन्तरं सुपर ८ अतीव अतीव महत्त्वपूर्णः अस्ति अतः भवान् इच्छति यत् खिलाडयः उत्तमप्रदर्शनेन सुपर ८ मध्ये गच्छन्तु, भवान् सुपर ८ मध्ये विजयं प्राप्य दलरूपेण गन्तुम् इच्छति।"

सः ओपनर रहमानुल्लाह गुरबाज् (१६७ रन) तथा पेसर फजलहक फारूकी (१२ विकेट्) च सम्प्रति क्रमशः रन-मेकर्-विकेट-टेकर्-इत्यस्य चार्ट्-मध्ये अग्रणीः सन्ति इति, अस्मिन् ICC-प्रदर्शने तेषां उत्तम-रनस्य न्यायपूर्णं प्रतिबिम्बम् अस्ति

गुरबाजस्य अतिरिक्तं अनुभवी इब्राहिम जाद्रान् अपि ७० इति सर्वोच्चस्कोरेण ११४ रनस्य संग्रहणं कृत्वा महत्त्वपूर्णं योगदानं दत्तवान् परन्तु येषां अफगानिस्तानस्य दक्षिणहस्तस्य बल्लेबाजाः बहु सन्ति, तेषां कार्यं वामबाहुस्पिनरौ अकेल होसेन्, गुडाकेश मोटी च विरुद्धं कटितम् भविष्यति।

अफगानिस्तानदेशः एव अङ्गुलीक्षतेन प्रतियोगितायाः बहिः गतः आफ् स्पिनरं मुजीब उर रहमानं विना भविष्यति। परन्तु तेषां पङ्क्तौ कप्तानः रशीदः, पापुआ न्यूगिनी-न्यूजीलैण्ड्-देशयोः विरुद्धं आर्थिकरूपेण गेन्दबाजीं कृतवन्तः युवा नूर् अहमदः च सन्ति

"इदं त्रीणि उत्तमाः क्रीडाः अभवन् किन्तु श्वः स्पष्टतया गन्तुं त्रयाणां क्रीडाणां बहु अधिकं अस्ति इति अवगत्य ततः समूहपदे आशासे ततः परं च त्रीणि अधिकानि" इति अफगानिस्तानस्य मुख्यप्रशिक्षकः जोनाथन् ट्रॉट् अवदत्।

"तत् एव ध्यानं किन्तु वयं बहुदूरं पुरतः पश्यितुं चिन्तिताः न स्मः ध्यानं स्पष्टतया मुख्यं लक्ष्यं यथाशक्ति दूरं गत्वा तानि कार्याणि साधयितुं यत् अन्येन अफगानिस्तानदलेन पूर्वं न कृतम्।

"अधुना च वयं सम्यक् दिशि एकं पदं कृतवन्तः, परन्तु एतत् एव। अग्रे क्रिकेट्-क्रीडायाः बहु अधिकं, विरुद्धं क्रीडितुं च बहु उत्तमाः दलाः सन्ति" इति सः अपि अवदत्।

डैरेन् सैमी राष्ट्रियक्रीडाङ्गणे अमेरिका-कैरिबियन-देशयोः उत्तम-पिच-मध्ये अन्यतमम् अस्ति ।

कन्दुकं बल्लेबाजीं प्रति सुन्दरं आगच्छति चेत् अत्र अद्यावधि क्रीडितौ द्वौ अपि मेलनौ उच्चस्कोर-प्रकरणौ स्तः यत्र रविवासरे श्रीलङ्का-देशः २००-अधिक-अङ्कस्य ढेरं कृतवान्

केषाञ्चन बृहत्-अङ्कानां अन्वेषणं कुर्वन्तः आडम्बरपूर्णाः वेस्ट्-इण्डीज-क्रीडकाः शर्तानाम् स्वागतं करिष्यन्ति स्म । गृहस्य बल्लेबाजाः अद्यापि स्वस्य खातं न प्राप्तवन्तः, यत् किमपि कप्तानः स्वीकृतवान् ।

"अस्माकं सर्वेषां बल्लेबाजानां रूपेण, विश्वकपस्य अतीव सूक्ष्मः आरम्भः अभवत्, परन्तु श्वः अत्र डैरेन् सैमी-क्रीडाङ्गणे अस्माकं कृते बल्लेबाजत्वेन तत् सम्यक् प्राप्तुं अवसरं प्रस्तुतं करोति - उत्तम-विकेटस्य अपि उत्तमः अवसरः अस्ति" इति पावेल् उक्तवान्‌।

दलाः (तः) २.

वेस्ट्इण्डीज-दले : रोवमैन् पावेल् (c), ब्रैण्डन् किङ्ग्, जॉन्सन् चार्ल्स, निकोलस् पूरान् (wk), शेर्फेन रदरफोर्ड, आन्द्रे रसेल, रोमारियो शेफर्ड, रोस्टन् चेस्, अकेल् होसेन्, अल्जारी जोसेफ्, गुडाकेश मोटी, ओबेड् मेकॉय, शामार जोसेफ, शिम्रोन् हेत्मायर तथा शै होप।

अफगानिस्तान : रशीद खान (ग), रहमानुल्लाह गुरबाज, इब्राहिम जादरान, अज़मतुल्लाह उमरजई, नजीबुल्लाह जादरान, मोहम्मद इशाक, मोहम्मद नबी, गुलबादीन नायब, करीम जनत, नंग्याल खरोती, मुजीब उर रहमान, नूर अहमद, नवीन-उल-हक, फलजल्हक फारूकी , फरीद अहमद मलिक।

मैचः प्रातः ६वादने IST आरभ्यते।