नवीदिल्ली, वेदान्तसमूहः, वेदान्तलिमिटेड्, हिन्दुस्तानजस्तालिमिटेड् च वर्तमानवित्तवर्षे अद्यावधि दलालवीथिकायां निवेशकानां कृते अधिकतमं धनं उत्पन्नवन्तः, यत्र द्वयोः फर्मयोः संयुक्तविपण्यमूल्याङ्कनं २.२ लक्षकोटिरूप्यकाणां वृद्धिः अभवत्

वेदान्तसमूहस्य बाजारपूञ्जीकरणं २०२४ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्कतः २० जूनपर्यन्तं २.२ लक्षकोटिरूप्यकाणां अधिकं वृद्धिः अभवत् इति शेयरविनिमयस्य आँकडानुसारम्

एतत् रिलायन्स् इण्डस्ट्रीज, महिन्द्रा ग्रुप्, टाटा ग्रुप् इत्यादिभिः प्रमुखैः भारतीयव्यापारैः अस्मिन् एव काले दृश्यमानायाः मार्केट् कैप् वृद्धेः अपेक्षया अधिकम् अस्ति

वेदान्तस्य हिन्दुस्तानजस्तायाश्च शेयरमूल्यानि ५२ सप्ताहस्य न्यूनतमस्थानात् दुगुणानि अभवन्, यस्य समर्थनं बहुविधसकारात्मकैः कृतम्, यत्र प्रस्तावितं विच्छेदनं, प्रबन्धनस्य निरन्तरं डिलिवरेजिंग् इत्यत्र ध्यानं, अर्जनस्य महत्त्वपूर्णं सुधारं च, यथा स्टॉक एक्सचेंज-आँकडानां अनुसारम्।

तदपेक्षया अदानी-महिन्द्रा-समूहयोः मार्केटकैप्-रूप्यकाणां प्रत्येकं १.४ लक्ष-कोटिरूप्यकाणां वृद्धिः अभवत् ।

यत्र टाटा समूहस्य मार्केट् कैप् ६०,६०० कोटिरूप्यकाणां अधिकं वृद्धिः अभवत्, तत्र हेवीवेट् आरआईएल इत्यस्य मार्केट् मूल्याङ्कनं अस्मिन् काले २०,६५६.१४ कोटिरूप्यकात् अधिकं न्यूनम् अभवत्

वेदान्तेन वित्तवर्षे २४ तमे वर्षे द्वितीयं सर्वाधिकं राजस्वं १,४१,७९३ कोटिरूप्यकाणि, ईबीआईटीडीए ३६,४५५ कोटिरूप्यकाणि च प्रदत्तम्, यत्र मध्यमवस्तूनाम् चक्रस्य अभावेऽपि ३० प्रतिशतं ईबीआईटीडीए मार्जिनः अभवत्

वेदान्तसमूहेन निकटकालीनरूपेण १० अरब डॉलरस्य ईबीआईटीडीए प्राप्तुं रणनीतिकं मार्गचित्रं कृतम् अस्ति, यस्य समर्थनं ५० तः अधिकानां उच्चप्रभाववृद्धिपरियोजनानां समये निष्पादनेन कृतम्, यत्र जस्ता, एल्युमिनियम, तेल & गैस, विद्युत् व्यवसायेषु च सन्ति

वेदान्तसमूहे निवेशकानां वर्धमानः विश्वासः संस्थागतक्रेतृणां वर्धमानभागधारकतायां स्पष्टः आसीत्, यतः वेदान्तसमूहे विदेशीयसंस्थागतनिवेशकानां धारणा मार्चमासस्य अन्ते ८.७७ प्रतिशतं यावत् अभवत्, यत् त्रैमासिकपूर्वं ७.७४ प्रतिशतं आसीत्

सकारात्मकं योजयति वस्तुमूल्यानां सुदृढीकरणं, यत् वित्तवर्षे २५ तः आरभ्य आगतानां अधिकांशव्यय-अनुकूलन-उपक्रमानाम् लाभस्य सञ्चयेन सह वेदान्तस्य लाभप्रदतायाः समर्थनं करिष्यति इति विश्लेषकाः अवदन्

वेदान्तस्य हिन्दुस्तानजस्तास्य च 22 मे दिनाङ्के सर्वकालिकं उच्चतमं स्तरं 506.85, 807 च अभवत् ।

गुरुवासरे वेदान्तस्य शेयर्स् ४.८६ प्रतिशतं उच्छ्रित्वा ४७०.२५ रुप्यकाणि यावत् अभवत्, हिन्दुस्तान जिङ्क् इत्यस्य शेयर्स् २.२९ प्रतिशतं वर्धित्वा बीएसई इत्यत्र ६४७.६५ रुप्यकाणि यावत् अभवत्।