नवीदिल्ली [भारत], विश्वस्य बृहत्तमस्य धान्यभण्डारणयोजनायाः राष्ट्रियस्तरीयसमन्वयसमित्याः (एनएलसीसी) सोमवासरे राष्ट्रियराजधानीयां सहकारमन्त्रालये प्रथमसमागमः अभवत्।

सहयोगमन्त्रालयस्य सचिवः आशीषकुमारभूतानी इत्यनेन सह सचिवः (कृषि तथा कृषककल्याणः), सचिवः (खाद्यः तथा सार्वजनिकवितरणं), सचिवः (खाद्यप्रसंस्करणोद्योगाः), एमडी (एनसीडीसी) च खाद्यनिगमेन सह प्रथमा बैठकं कृतवती of India (FCI), National Bank for Agriculture and Rural Development (NABARD, WDRA इत्यादिभिः हितधारकैः) सहकारमन्त्रालयेन प्रेसविज्ञप्तौ उक्तम्।

समितिः गतवर्षे आरब्धायाः ११ राज्येषु स्वस्य प्रायोगिकपरियोजनायाः कार्यान्वयनस्य स्थितिं समीक्षितवती।

योजनायां भारतसर्वकारस्य (GoI) विभिन्नानां विद्यमानानाम् योजनानां, यथा कृषिः, अभिसरणद्वारा गोदामाः, कस्टम् हायरिंग-केन्द्रं, प्रसंस्करण-इकायिकाः, उचित-मूल्यक-दुकानानि इत्यादयः सन्ति, पैक्स-स्तरस्य विविध-कृषि-अन्तर्गत-संरचनानां निर्माणस्य परिकल्पना कृता अस्ति आधारभूतसंरचना कोष (एआईएफ), कृषि विपणन बुनियादी ढांचा योजना (एएमआई), कृषि मशीनीकरण उप मिशन (एसएमएएम) एवं सूक्ष्म खाद्य प्रसंस्करण उद्यम योजना (पीएमएफएमई) के प्रधानमंत्री औपचारिकीकरण आदि।

अस्मिन् अवसरे वदन् भूटानीसहकारमन्त्रालयस्य सचिवः अवदत् यत् योजनायाः राष्ट्रव्यापी प्रसारणार्थं विकेन्द्रीकृतस्तरस्य गोदामानां निर्माणस्य परिकल्पना भारतसर्वकारेण क्रियमाणासु महत्त्वाकांक्षिषु परियोजनासु अन्यतमम् अस्ति, विमोचनेन उक्तम्।

प्रायोगिकपरियोजना राष्ट्रियसहकारीविकासनिगमेन (NCDC) नाबार्ड, भारतीय खाद्यनिगम (FCI), केन्द्रीय गोदामनिगम (CWC), NABARD Consultancy Services (NABCONS) इत्यस्य समर्थनेन सम्बन्धितराज्यानां/ केंद्रशासनिकसंस्थानां समन्वयेन कार्यान्विता अस्ति। ततः परं राज्यसर्वकाराणां, एनसीसीएफ, राष्ट्रियभवननिर्माणनिगमस्य (एनबीसीसी) इत्यादीनां समर्थनेन ५०० अतिरिक्तपैक्स-पर्यन्तं पायलट्-विस्तारः क्रियते ।

राज्य/केन्द्रशासितकेन्द्राणि तथा राष्ट्रियस्तरस्य सहकारीसङ्घः, यथा राष्ट्रियसहकारी उपभोक्तृसङ्घः (NCCF) तथा भारतीयराष्ट्रियकृषिसहकारीविपणनसङ्घलिमिटेड (NAFED) इत्यादीनां परियोजनायाः अन्तर्गतं भण्डारणक्षमतायाः अन्यकृषिमूलसंरचनानां च निर्माणार्थं अधिकानि PACS चिह्नितानि सन्ति विमोचनं योजितम्।

समितिसदस्याः अपि चर्चां कृतवन्तः यत् योजनां राष्ट्रव्यापीपरिमाणे कथं अग्रे नेतव्यम्, यत्र विभिन्नैः हितधारकैः सह गोदामानां सम्बद्धतायाः सम्भाव्यविकल्पाः अपि सन्ति।