७० प्रतिशताधिकाः अन्तरिक्षयात्रिकाः एतानि परिवर्तनानि अनुभवन्ति, ये Spaceflight Associated Neuro-Ocular Syndrome इति नाम्ना प्रसिद्धस्य सिण्ड्रोमस्य घटकाः सन्ति इति नासा-संस्थायाः सूचना अस्ति

SANS इत्यनेन तीव्रदृष्टिक्षयात् आरभ्य चक्षुषः आवश्यकतापर्यन्तं विविधानि लक्षणानि उत्पद्यन्ते ।

मानवीय-अन्तरिक्ष-उड्डयन-क्षमतानां उन्नयनस्य अतिरिक्तं पोलारिस्-कार्यक्रमः महत्त्वपूर्ण-पृथिवी-विषयेषु धनसङ्ग्रहं जागरूकतां च कर्तुं प्रयतते ।

मस्तिष्कमेरुदण्डस्य (CSF) इत्यादिषु शरीरस्य द्रवेषु परिवर्तनस्य फलस्वरूपं, यस्य परिणामेण मस्तिष्के संरचनात्मकपरिवर्तनं भवितुम् अर्हति, अन्तरिक्षयात्रिकाः अन्तरिक्षे प्रथमदिने एव स्वदृष्टौ परिवर्तनं प्राप्नुवन्ति इति दूरस्वास्थ्यस्य एमसीजी-केन्द्रम् ।

यदा CSF अन्तरिक्षे ऊर्ध्वं प्लवति, दृक्तंत्रिकां रेटिनां च निपीडयति, तदा पृथिव्यां गुरुत्वाकर्षणं दृक् तंत्रिकायाः ​​आवरणात् तस्य निष्कासने सहायकं भवति

पोर्टेबल हस्तगत अल्ट्रासाउण्ड् स्कैनरस्य उपयोगेन लायनस्य दलं आशास्ति यत् तेषां अन्तरिक्षयात्रिकाणां पहिचानं कर्तुं शक्नोति ये SANS इत्यस्य सर्वाधिकं दुर्बलाः सन्ति तथा च एतेषां परिवर्तनानां अन्तर्निहितं तन्त्रं अवगन्तुं शक्नोति।

उच्चकपालदाबस्य तथा हल्के आघातमस्तिष्कक्षतस्य (TBIs) प्रभावस्य अन्वेषणार्थं प्रथमवारं विकसिता प्रौद्योगिकी, एमसीजी इत्यनेन दृक् तंत्रिका म्यानस्य दबावात् द्रवपरिवर्तनात् च क्षतिं कल्पयितुं पोर्टेबल अल्ट्रासाउण्ड् इत्यस्य उपयोगस्य विचारस्य व्यापारचिह्नं कृतम् अस्ति

एनआईएच इत्यस्य ३५०,००० डॉलरस्य वित्तपोषणेन शोधकर्तारः URSUS Medical Designs LLC इत्यनेन सह 3-D अल्ट्रासाउण्ड् उपकरणस्य निर्माणार्थं कार्यं कर्तुं समर्थाः अभवन् ।

सम्प्रति अन्तरिक्षयात्रिकाणां परीक्षणं एतया प्रौद्योगिक्या क्रियते यत् दृक् तंत्रिका म्यानस्य क्षतिः अथवा अक्षमता वा जाँच्यते, यत् लायन् इत्यस्य मतं यत् तेषां SANS-रोगस्य प्रवृत्तिः भवितुम् अर्हति

पोलारिस् डॉन् इत्यस्य चालकदलं कक्षायां स्थित्वा वास्तविकसमये द्रवस्य, दबावस्य च आकलनाय एतेषां अल्ट्रासोनिकयन्त्राणां उपयोगाय शोधदलेन प्रशिक्षितं भवति

दृष्टौ परिवर्तनं दाबस्य, द्रवस्य आयतनस्य, उभयस्य वा कारणेन भवति वा इति निर्धारणं प्रतिकारस्य विकासे सहायकं भविष्यति ।

शरीरस्य द्रवान् अधः आकर्षयति इति निम्नशरीरस्य नकारात्मकदाबयन्त्रस्य उपयोगः अन्तरिक्षस्य उड्डयनकाले SANS इत्यस्य खतरान् न्यूनीकर्तुं एकः उपायः भवितुम् अर्हति