गतसप्ताहे प्रथमपरिक्रमे चीनदेशः जापानदेशेन सह ७-० इति स्कोरेन महतीं पराजयं प्राप्नोत्, सऊदी अरबदेशः तु इन्डोनेशियादेशेन सह गृहे १-१ इति स्कोरेन सममूल्यतां प्राप्तवान् इति सिन्हुआ-पत्रिकायाः ​​समाचारः।

४८,६२८ गृहप्रशंसकानां सम्मुखे चीनदेशः १४ तमे मिनिट् मध्ये गतिरोधं भङ्गं कृतवान्, यदा जियाङ्ग शेङ्गलोङ्गस्य शिरःप्रहारेन अली लाजामी इत्यस्य स्वगोलं बाध्यं कृतम्, फी नाण्डुओ इत्यस्य सटीककोणस्य अनन्तरं।

केवलं पञ्चनिमेषेभ्यः अनन्तरं मोहम्मद कान्नो इत्यस्मै जियाङ्ग इत्यस्य उपरि हिंसकदोषस्य कारणेन सीधा रक्तपत्रं दत्तम् ।

खिलाडी अधः स्थित्वा अपि कादीशः ३९ तमे मिनिट् मध्ये कोणात् शिरःप्रहारेन सऊदी अरबस्य कृते समीकरणं कृतवान् ।

चीनस्य कप्तानः वु लेइ प्रथमार्धस्य स्थगितसमये स्वस्य दलं प्रायः अग्रे कृतवान्, परन्तु तस्य शिरः क्रॉस्बारं मारितवान् ।

५४ तमे मिनिट् मध्ये विकल्पः वाङ्ग शाङ्गयुआन् इत्यनेन चिन्तितम् यत् तस्य शिरःप्रहारेन चीनदेशः अग्रे कृतः, परन्तु वीएआर-समीक्षायाः अनन्तरं गोलः आफ्साइड् इति कारणेन बहिः कृतः ।

नियमितसमये केवलं सेकेण्ड् अवशिष्टे कादीशः कोणात् द्वितीयं हेडरं कृत्वा गृहप्रशंसकान् मौनम् अकरोत्, समूहे सी-समूहे सऊदी अरबस्य प्रथमं विजयं च सुरक्षितवान्

मंगलवासरस्य अन्यस्मिन् क्रियायां आस्ट्रेलियादेशः इन्डोनेशियादेशेन गोलरहितं सममूल्यतां प्राप्तवान्, बहरीनदेशस्य जापानविरुद्धं मेलनं मंगलवासरे सायं पश्चात् भविष्यति।