वैनयाने १० जनाः आसन्, ते मध्यप्रदेशस्य डुङ्गरी (खिलचिपुर)नगरे विवाहसमारोहे भागं गृहीत्वा प्रत्यागच्छन्ति स्म।

दुर्घटना मण्डलस्य अक्लेरापुलिसस्थानक्षेत्रे भोपालमार्गे प्रातः ३ वादने अभवत्, सूचना प्राप्तमात्रेण पुलिस तत्स्थानं प्राप्य वैनमध्ये फसितान् घातितान् निकटसमुदायस्वास्थ्यकेन्द्रं प्रति नीतवती।

अक्लेरा थानानिरीक्षकः संदीपविष्णोई इत्यनेन आईएएनएस इत्यस्मै उक्तं यत् सूचनां प्राप्य पुलिसैः स्थाने त्वरितम् अभवत्।

"यदा चिकित्सालयं नीतानां १० आहतानाम् मध्ये नव मृताः इति घोषिताः एकः घातितः चिकित्सा क्रियते। सः संकटात् बहिः अस्ति इति निरीक्षकः अवदत्।

"अक्लेरानगरे एकः विवाहसमारोहः आसीत् यत्र शुक्रवासरे मध्यप्रदेशस्य th खिलचिपुरक्षेत्रं प्रति शोभायात्रा गता। शनिवासरे रात्रौ विलम्बेन विवाहपक्षतः प्रत्यागच्छन् १ मित्रं दुर्घटनाम् अवाप्तवान् यतः एकः ट्रोल् इत्यनेन सह शिरः टकरावः अभवत् एनएच-५२ इत्यत्र अक्लेरा इत्यस्य समीपे तेषां वैनः ट्रकचालकः मक्षिकाः गृहीतः अस्ति सः सांसदं प्रति पलायितवान् परन्तु सः गोलरूपेण कृतः।

मृतानां मित्राणां सप्त एकस्मात् एव ग्रामस्य आसन्, तेषां अन्तिमसंस्कारः रविवासरे कृतः।

पूर्वमुख्यमन्त्री वसुन्धराराजेन मृत्योः शोकं कृतम्। सा अवदत्, "पचोला अक्लेरानगरे हृदयविदारकस्य मार्गदुर्घटनायाः वार्ता श्रुत्वा मम श्रवणं दुःखितं भवति। अहं ईश्वरं प्रार्थयामि यत् मृतानां प्राणानां शान्तिः भवतु।

"शोकग्रस्तपरिवारस्य कृते मम अतीव शोकसंवेदना। वयं भवद्भिः सह थि कठिनसमये स्मः" इति सा अपि अवदत्।