नागलः शीर्षबीजस्य विश्वक्रमाङ्कस्य च समाने खण्डे एव भवति । १ जन्निक पापी । यदि सः प्रगतिम् करोति तर्हि सः सम्भाव्यतया तृतीयपरिक्रमे इटालियनस्य सामना कर्तुं शक्नोति।

एकस्मिन् कपटपूर्णे सममूल्यतायां विश्व नं. १ इगा स्वियाटेकः विम्बल्डन् २०२४ इत्यस्मिन् महिलानां एकलक्रीडायाः प्रथमपरिक्रमे अमेरिकनः सोफिया केनिन् इत्यस्याः सामना करिष्यति ।

षष्ठस्थाने वरीयता प्राप्ता रक्षकविजेता मार्केटा वोण्ड्रोसोवा, स्वियाटेक् इत्यस्य समानचतुर्थांशे च स्पेनदेशस्य जेसिका बौजास् मनेरो इत्यस्याः विरुद्धं मेलनं करिष्यति।

पुरुष एकलस्पर्धायां वर्तमानविजेता कार्लोस् अल्काराज्, तृतीय वरीयता प्राप्तः, एस्टोनिया-क्वालिफायर-मार्क-लाजाल्-क्लबस्य विरुद्धं क्रीडति, सः शीर्ष-बीज-क्रीडकस्य जन्निक-सिनर्-इत्यस्य समानार्धे एव भवति

इटलीदेशस्य सिनरः जर्मन-यानिक-हन्फ्मैन्-क्लबस्य विरुद्धं क्रीडति, ब्रिटेनस्य द्विवारं विजेता एण्डी मरे-इत्यनेन अन्तिम-प्रदर्शने असीड् चेक्-टोमस-मचाक्-क्लबस्य विरुद्धं भविता, येन गतसप्ताहस्य समाप्तेः मेरुदण्डस्य पुटी-शल्यक्रियायाः अनन्तरं गृह-ग्राण्डस्लैम्-क्रीडायां तस्य एकल-भागित्वस्य विषये संशयः समाप्तः भविष्यति

सप्तवारं विजेता नोवाक् जोकोविच् द्वितीयः सीडः चेक् क्वालिफायर विट् कोप्रिवा इत्यस्य विरुद्धं सममूल्यः अभवत्। जर्मनीदेशस्य चतुर्थः सीडः एलेक्स् ज़्वेरेवः स्पेनदेशस्य रोबर्टो कार्बालेस् बाएना इत्यस्य विरुद्धं स्वस्य अभियानस्य आरम्भं करिष्यति।

द्वितीयबीजस्य कोको गौफ् कैरोलिन् डोलेहाइड् इत्यस्य विरुद्धं सर्व-अमेरिकन-प्रथम-परिक्रमस्य टाई-क्रीडायां क्रीडति, तृतीय-बीजस्य बेलारूसस्य एरीना सबालेन्का, यस्याः गौफ् सेमीफाइनल्-क्रीडायां सामना कर्तुं शक्नोति, अमेरिकन-एमिना बेक्टास्-विरुद्धं क्रीडति

महिलानां एकलक्रीडायां अन्ये केचन उल्लेखनीयाः प्रथमपरिक्रमायाः सममूल्यताः सन्ति यत्र ग्राण्डस्लैम्-विजेतानां संघर्षः अस्ति यतः विक्टोरिया अजरेन्का स्लोएन् स्टीफन्स् इत्यस्य सामनां करोति यदा तु ब्रिटिश-वाइल्डकार्ड् एम्मा राडुकानुः २०२१ तमस्य वर्षस्य यू.एस.

विम्बल्डन्-क्रीडायां प्रथमवारं सीड-कृतः ब्रिटेनस्य नूतनः पुरुषाणां प्रथमक्रमाङ्कस्य जैक् ड्रेपरः स्वीडिश-क्वालिफायर-एलियास् यिमर्-विरुद्धं स्वस्य अभियानस्य आरम्भं करोति ।

सोमवासरे वर्षस्य तृतीये ग्राण्डस्लैम्-क्रीडायां क्रीडायाः आरम्भः भवति यदा स्पेनदेशस्य अल्काराज्-क्लबः सेण्टर-कोर्ट्-मध्ये कार्यवाहीम् उद्घाटयिष्यति |

२०१८ तमस्य वर्षस्य महिला-एकल-चैम्पियनशिप-अन्तिम-क्रीडायां ओन्स्-जबेर्-इत्येतत् पराजय्य प्रथमा असीडेड्-विजेता अभवत्, सा मंगलवासरे स्वस्य उपाधि-रक्षणं आरभेत, गतसप्ताहे बर्लिन-नगरे तस्याः नितम्बस्य चोटतः पूर्णतया स्वस्थतां प्राप्तुं आशास्ति