नवीदिल्ली, नागरिकतासंशोधनकानूनस्य अन्तर्गतं भारतीयराष्ट्रीयतां दत्त्वा विभाजनकारणात् पीडितानां बहूनां परिवारानां कृते मोदीसर्वकारेण गरिमापूर्णजीवनं सुनिश्चितं कृतम् इति राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे अवदत्।

१८ तमे लोकसभायाः संविधानस्य अनन्तरं संसदस्य द्वयोः सदनयोः संयुक्तं सत्रं सम्बोधयन् मुर्मूः विवादास्पदस्य सीएए इत्यस्य उल्लेखं कृत्वा अवदत् यत् मोदीसर्वकारेण अस्य अधिनियमस्य अन्तर्गतं शरणार्थीनां नागरिकतां दातुं आरब्धम्।

"विभाजनकारणात् दुःखं प्राप्नुवन्तः अनेकेषां कुटुम्बानां गौरवपूर्णं जीवनं सुनिश्चितं जातम्। नागरिकतां प्राप्तानां परिवारानां कृते उत्तमं भविष्यं कामयामि।"

सीएए इत्यस्य अन्तर्गतम्" इति सा अवदत् ।

सीएए इत्यस्य अन्तर्गतं नागरिकताप्रमाणपत्रस्य प्रथमसमूहः १५ मे दिनाङ्के दिल्लीनगरे १४ जनानां कृते निर्गतः तदनन्तरं केन्द्रसर्वकारेण पश्चिमबङ्गे, हरियाणा, उत्तराखण्डे, भारतस्य अन्येषु भागेषु नागरिकतां प्रदत्तम्।

बाङ्गलादेशस्य, पाकिस्तानस्य, अफगानिस्तानस्य च उत्पीडितानां हिन्दु-सिक्ख-जैन-बौद्ध-पार्सी-ईसाई-प्रवासीनां कृते भारतीयनागरिकतां दत्तुं २०१९ तमस्य वर्षस्य डिसेम्बर्-मासे २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के वा ततः पूर्वं वा भारतं प्राप्तवन्तः

अधिनियमस्य अनन्तरं सीएए-सङ्घटनेन राष्ट्रपतिस्य सहमतिः प्राप्ता परन्तु येषां नियमानाम् अन्तर्गतं भारतीयनागरिकता प्रदत्ता भवति ते चतुर्वर्षेभ्यः अधिकेभ्यः अनन्तरं मार्चमासस्य ११ दिनाङ्के निर्गताः।