वीएमपी मुम्बई (महाराष्ट्र) [भारत], २८ मे : भारते बीमाप्रदातृकम्पनी कोटक जनरल इन्शुरन्स् इत्यनेन भारते विद्युत्वाहनानां स्वीकरणस्य वृद्ध्या विद्युत्वाहनबीमे वृद्धिः अभवत्। विद्युत्वाहनानां उदयः (EV-अनुमोदनम्) न केवलं मोटर-परिदृश्यस्य पुनः आकारं ददाति अपितु बीमाक्षेत्रे क्रान्तिं अपि करोति । विद्युत्वाहनानि भारतीयमोटर-उद्योगे नवीनतायाः प्रगतेः च प्रतीकं जातम्, यत्र स्थायित्वं, कार्बन-उत्सर्जनस्य न्यूनीकरणं च केन्द्रितम् अस्ति भारते ईवी-विपण्यस्य तीव्रविस्तारस्य प्रमाणं विद्युत्वाहनबीमा अस्ति । भारतीयमार्गेषु विद्युत्वाहनानां संख्यायां महती वृद्धिः अभवत्, येन पर्यावरणजागरूकतां वर्धयितुं ईवी-प्रौद्योगिक्याः स्वीकरणे प्रगतिः च अभवत् विद्युत्वाहनानि वाहनस्वामिनः मनसि विद्युत्वाहनानां बीमायाः समानान्तरमागधां उत्तेजितवन्तः।विद्युत्वाहनानि विविधानि लाभाः प्रदास्यन्ति यथा ईंधनस्य न्यूनव्ययः, पर्यावरणीयप्रभावः न्यूनः च। विद्युत्वाहनेषु उन्नतबैटरीप्रौद्योगिकी तथा इलेक्ट्रॉनिकप्रणाली इत्यादीनि विशेषतानि भवितुमर्हन्ति येषां कृते भविष्यस्य जोखिमानां देयतानां च न्यूनीकरणाय सम्भाव्यबीमाकवरेजस्य आवश्यकता भवितुम् अर्हति विद्युत्वाहनस्वामिनः कृते विद्युत्वाहनबीमायाः वृद्धिं चालयति प्रमुखकारकेषु अन्यतमम् । अस्माकं ग्राहकानाम् वर्धमानानाम् आवश्यकतानां कृते अभिनव-उत्पादानाम् सेवानां च विकासाय अस्माकं सक्रियः दृष्टिकोणः अस्ति । एतेषु प्रस्तावेषु बैटरी-सम्बद्धानां विषयाणां कवरेजं विद्युत्वाहनानां कृते मार्गपार्श्वे सहायता च अन्तर्भवति । विद्युत्वाहनबीमायाः वर्धमानमागधा न केवलं व्यक्तिगतग्राहकैः अपितु विद्युत्गतिशीलतासमाधानं प्रदातुं व्यावसायिकैः अपि चाल्यते । विपण्यां विद्युत्वाहनानां संख्या वर्धमानेन कारबीमायाः आवश्यकता अपि वर्धमाना अस्ति
विद्युत्वाहनानां कृते कवरेजं ये विद्युत्वाहनबेडानां आवश्यकतां पूरयन्ति, यत्र चार्जिंगमूलसंरचना तथा वाहनस्य अनुरक्षणं च अन्तर्भवति।यथा यथा भारते विद्युत्वाहनानां अवशोषणं निरन्तरं वर्धते तथा तथा कोटकसामान्यबीमा कृते बीमासमाधानं प्रदातुं स्थायिपरिवहनं प्रति संक्रमणस्य समर्थनं कर्तुं महत्त्वपूर्णम् अस्ति विद्युत्वाहनस्वामिनः आवश्यकतानां पूर्तये।
वयं अस्माकं ग्राहकानाम् यात्रायां भागीदारः भवितुम् विश्वसामः, तेषां विशिष्टानां आवश्यकतानां कृते सम्यक् कवरेजं भवति इति सुनिश्चितं कुर्मः। तेषां कृते यत् महत्त्वपूर्णं तस्य रक्षणं कुर्वन्तः नवीनसमाधानं प्रदातुं वयं प्रतिबद्धाः स्मः। भारते वर्धमानस्य अजीवनबीमाक्षेत्रस्य सेवायै कोटकसामान्यबीमासंस्थायाः स्थापना अभवत् । कम्पनी ग्राहकखण्डानां भूगोलानां च विस्तृतश्रेणीं पूरयितुं लक्ष्यं करोति यत् मोटर, स्वास्थ्यं, गृहम् इत्यादीनां गैर-जीवनबीमाउत्पादानाम् एकां श्रेणीं प्रदातुं शक्नोति।अभ्यासरूपेण, कम्पनी अनुकूलितपदार्थानाम् सेवालाभानां च माध्यमेन विभेदितं मूल्यप्रस्तावं प्रदातुं प्रयतते . अत्याधुनिकप्रौद्योगिकी तथा डिजिटल आधारभूतसंरचना