ठाणे, महाराष्ट्रस्य ठाणेनगरे विद्युत्बिलघोटाले प्रायः ५ लक्षरूप्यकाणां हानिः अभवत् इति महिलायाः आरोपस्य अनन्तरं पुलिसैः प्रकरणं पञ्जीकृतम् इति शुक्रवासरे एकः अधिकारी अवदत्।

खोपतक्षेत्रस्य ५२ वर्षीयायाः गृहिणीयाः शिकायतया उक्तं यत् १९ मार्च दिनाङ्के एकस्य पुरुषस्य कालः प्राप्तः यः स्वस्य विद्युत्वितरणकम्पनीतः इति दावान् करोति स्म।

आह्वानकर्त्ता महिलां अवदत् यत् तस्याः शक्तिबिले किञ्चित् बकायाः ​​राशिः अस्ति।

महिलायाः साहाय्यस्य बहाने सः पुरुषः तां व्हाट्सएप् मार्गेण साझां कृतं लिङ्क् क्लिक् कर्तुं पृष्टवान्, तस्याः प्रतिबन्धखातेः ४.९५ लक्षरूप्यकाणि च अपहृतवान् इति अधिकारी अवदत्।

नौपाडापुलिसः गुरुवासरे महिलायाः शिकायतया प्रकरणं पञ्जीकृतवान् इति अधिकारी अवदत्।

महिला किमर्थं विलम्बेन अपराधस्य सूचनां दत्तवती इति पुलिसैः न प्रकाशितम्।