मुम्बई, द रिजर्वबैङ्कस्य एफआई-सूचकाङ्कः, देशे सर्वत्र वित्तीयसमावेशस्य विस्तारं गृहीतवान्, मार्च २०२४ तमे वर्षे ६४.२ यावत् वर्धितः, सर्वेषु मापदण्डेषु वृद्धिं दर्शयति

सूचकाङ्कः 0 तः 100 पर्यन्तं एकस्मिन् मूल्ये वित्तीयसमावेशस्य विभिन्नपक्षेषु सूचनां गृह्णाति, यत्र 0 पूर्णवित्तीयबहिष्कारं प्रतिनिधियति तथा च 100 पूर्णवित्तीयसमावेशं सूचयति

भारतीयरिजर्वबैङ्केन मंगलवासरे विज्ञप्तौ उक्तं यत्, २०२४ तमस्य वर्षस्य मार्चमासस्य सूचकाङ्कस्य मूल्यं २०२३ तमस्य वर्षस्य मार्चमासे ६०.१ इत्यस्य विरुद्धं ६४.२ अस्ति, यत्र सर्वेषु उपसूचकाङ्केषु वृद्धिः दृश्यते।

एफआई-सूचकाङ्के सुधारः मुख्यतया उपयोगपरिमाणेन योगदानं ददाति, यत् वित्तीयसमावेशस्य गहनतां प्रतिबिम्बयति इति तत्र उक्तम्।

FI-सूचकाङ्के त्रयः व्यापकाः मापदण्डाः सन्ति -- अभिगमः (३५ प्रतिशतं), उपयोगः (४५ प्रतिशतं), गुणवत्ता च (२० प्रतिशतं) -- एतेषु प्रत्येकं विविधपरिमाणैः युक्तं भवति, येषां गणना अनेकानाम् आधारेण क्रियते सूचकाः ।

अगस्त २०२१ तमे वर्षे केन्द्रीयबैङ्केन उक्तं यत् एफआई-सूचकाङ्कस्य अवधारणा एकस्य व्यापकसूचकाङ्कस्य रूपेण कृता अस्ति, यस्मिन् बैंकिंग्, निवेशः, बीमा, डाक, तथैव पेन्शनक्षेत्रस्य विवरणं समावेशितम् अस्ति, सर्वकारीय-स्व-क्षेत्रीय-नियामकैः सह परामर्शं कृत्वा।

सूचकाङ्कः सेवानां सुलभतायाः, उपलब्धतायाः, उपयोगस्य च, सेवानां गुणवत्तायाः च प्रतिक्रियाशीलः अस्ति ।

आरबीआई इत्यस्य अनुसारं सूचकाङ्कस्य एकं विशिष्टं विशेषता गुणवत्तामापदण्डः अस्ति यः वित्तीयसाक्षरता, उपभोक्तृसंरक्षणं तथा सेवासु असमानताभिः अभावैः च प्रतिबिम्बितं वित्तीयसमावेशस्य गुणवत्तापक्षं गृह्णाति।