आईटीसेवासंस्थायाः चतुर्थे त्रैमासिके (Q4) शुद्धलाभे २५.३६ प्रतिशतं वृद्धिः ३१५.कोटिरूप्यकाणि (वर्षे वर्षे) अभवत्

कम्पनीयाः बोर्डेन २०२३-२४ वित्तीयवर्षस्य प्रतिशेयरं ५ रुप्यकाणां वास्तविकमूल्ये १० रुप्यकाणां अन्तिमलाभांशस्य अनुशंसा कृता ।

"अस्मिन् वित्तवर्षे अस्माकं निरन्तरसफलता अस्माकं अभिनवभावनायाः उल्लेखनीयलचीलतायाः, तथा च रणनीतिकदूरदर्शितायाः प्रमाणम् अस्ति, यत् अस्माकं ग्राहकानाम् डिजिटारूपान्तरणयात्राणां शक्तिं ददाति," इति आनन्ददेशपाण्डे, संस्थापकः, अध्यक्षः, प्रबन्धनिदेशकः च, Persistent अवदत्।

३१ मार्च दिनाङ्के समाप्तस्य त्रैमासिकस्य आदेशबुकिंग् $४४७.७ मिलियन i कुल अनुबन्धमूल्यं (TCV) तथा च $३१६.८ मिलियन वार्षिक अनुबन्धमूल्ये (ACV शर्तैः) आसीत्

“यथा यथा वयं नूतनवित्तवर्षे प्रविशन्ति तथा तथा वयं ए इत्यादिषु विघटनकारीप्रौद्योगिकीषु रणनीतिकनिवेशैः सह स्थायिवृद्धिं चालयितुं अस्माकं क्षमतायां विश्वसिमः तथा च अग्रे मार्गस्य विषये उत्साहिताः स्मः” इति परसिस्टेण्ट् इत्यस्य मुख्यकार्यकारीनिदेशकः कार्यकारीनिदेशकः च संदीपकलरा अवदत्।

21 देशेषु स्थितानां 23,800 तः अधिकानां कर्मचारिणां सह, Persistent Systems i डिजिटल-इञ्जिनीयरिङ्गं उद्यम-आधुनिकीकरण-समाधानं च वितरति।

२०२० तमे वर्षात् २६८ प्रतिशतं वृद्ध्या सह पर्सिस्टेण्ट् इति ब्राण्ड् फाइनेन्स् इति संस्थायाः सूचना अस्ति ।

“कोमिन् वर्षे नूतनानां ऊर्ध्वतां स्केल कर्तुं सीमां निरन्तरं धक्कायिष्यामः” इति देशपाण्डे अवदत् ।