नवीदिल्ली [भारत], भारतसर्वकारेण ज्ञापितं यत् कर-अकर-राजस्वात् तस्य कुल-प्राप्तिः ५,७२,८४५ कोटिरूप्यकाणि अस्ति, यत् २०२४-२५ वित्तवर्षस्य बजट-अनुमानस्य (बीई) १८.६ प्रतिशतं भवति, २०२४ तमस्य वर्षस्य मे-मासस्य अन्ते ।

एषा सूचना वित्तमन्त्रालयेन शुक्रवासरे साझा कृता, भारतसर्वकारस्य मे २०२४ तमस्य वर्षस्य मासिकलेखायाः भागरूपेण।

मन्त्रालयेन उक्तं यत् करराजस्वात् (शुद्धं केन्द्रं यावत्) ३,१९,०३६ कोटिरूप्यकाणि, गैरकरराजस्वात् २,५१,७२२ कोटिरूप्यकाणि, गैरऋणपूञ्जीप्राप्त्यर्थं च २,०८७ कोटिरूप्यकाणि प्राप्तानि, येषु ऋणात् प्राप्तं धनं अपि अन्तर्भवति।

करराजस्वं करद्वारा सर्वकारेण प्राप्तं आयं भवति, अकरराजस्वं तु पुनरावर्तनीयं आयं भवति यत् सर्वकारेण करव्यतिरिक्तस्रोताभ्यां अर्जितं भवति अस्मिन् राजस्वप्राप्तयः समाविष्टाः सन्ति ये जनसामान्यं करं दत्त्वा न उत्पद्यन्ते ।

कुलकरराजस्वात् १,३९,७५१ कोटिरूप्यकाणि राज्यसर्वकारेभ्यः करभागत्वेन स्थानान्तरितानि । गतवर्षस्य समानकालस्य तुलने एषा राशिः २१,४७१ कोटिरूप्यकाणि अधिका अस्ति ।

व्ययपक्षे भारतसर्वकारेण २०२४ तमस्य वर्षस्य मे-मासस्य अन्ते यावत् कुलम् ६,२३,४६० कोटिरूप्यकाणि व्ययितानि, यत् २०२४-२५ तमस्य वर्षस्य बजट-अनुमानस्य १३.१ प्रतिशतं भवति अस्मिन् व्यये राजस्वलेखे ४,७९,८३५ कोटिरूप्यकाणि, पूंजीलेखे १,४३,६२५ कोटिरूप्यकाणि च सन्ति ।

सर्वकारस्य राजस्वलेखाव्ययेषु एतादृशव्ययः अन्तर्भवति येषु स्थिरसम्पत्त्याः निर्माणं न भवति, तस्मिन् ऋणस्य, वेतनस्य इत्यादीनां व्याजस्य भुक्तिः अपि अन्तर्भवति तथापि पूंजीलेखे यन्त्राणां, उपकरणानां, . भवन, स्वास्थ्य सुविधा, शिक्षा आदि।

राजस्वलेखायाः अन्तः व्याजदेयतायां, यस्य मूल्यं १,२३,८१० कोटिरूप्यकाणि, प्रमुखसहायतायां च महत्त्वपूर्णव्ययः कृतः, यस्य राशिः ५४,६८८ कोटिरूप्यकाणि अभवत्