वित्तीयसेवाविभागस्य सचिवः विवेकजोशी इत्यस्य अध्यक्षतायां मंगलवासरे अत्र निजीक्षेत्रस्य बङ्कानां शीर्षकार्यकारीभिः सह निर्धनानाम् कृते एतेषां नौकरी-उन्मुख-योजनानां प्रगतेः विषये समीक्षा-समागमः कृतः।

जोशी वित्तीयसमावेशस्य गहनीकरणे निजीबैङ्कैः कृता प्रगतेः विषये विस्तरेण चर्चां कृत्वा वित्तीयसमावेशयोजनासु स्वस्य सहभागिता वर्धयितुं आग्रहं कृतवान्।

सः निजीबैङ्कान् समाजस्य हाशियाकृतवर्गस्य सेवायां, तेषां बङ्कीयआवश्यकतानां पूर्तये च अधिकं जोरं दातुं आग्रहं कृतवान् ।

जोशी इत्यनेन एकस्मिन् मञ्चे सर्वकारस्य ऋणसम्बद्धानां योजनानां सूचनां प्रस्तुतं जनसमर्थ-पोर्टलस्य विशेषतां प्रकाशयितुं विस्तृतं प्रस्तुतिः कृता। मञ्चः ग्राहकानाम् अनुभवं सुधारयति, ग्राहकानाम् अधिग्रहणे च बङ्कानां सहायतां करोति ।

जोशी अन्तिममाइलपर्यन्तं गन्तुं मूलभूतवित्तीयसेवाप्रदानार्थं वित्तीयसमावेशकार्यक्रमानाम् महत्त्वं बोधितवान् तथा च बङ्कान् वित्तीयसाक्षरताशिबिराणां आयोजनं कर्तुं आग्रहं कृतवान् येन समाजस्य विभिन्नवर्गेषु जनसुरक्षायोजनासहिताः विविधवित्तीयसमावेशयोजनानां विषये जागरूकता प्रसारिता भवेत्।