“इदं बन्दरगाहं सफलस्य सार्वजनिक-निजी-साझेदारी-प्रतिरूपस्य परमं उदाहरणम् अस्ति तथा च तस्य वास्तविकतां प्राप्य वयं अदानी-समूहस्य निश्छल-प्रयत्नानाम् प्रशंसाम् कुर्मः यत् एतत् सफलतया कृतम्” इति विजयनः अवदत् |.

विजयनः केरलस्य कोवलम-समुद्रतटस्य समीपे देशस्य प्रथमे ट्रांस्-शिपमेण्ट्-बन्दरे आधिकारिकतया प्रथमं मातृजहाजं प्राप्य शीघ्रमेव स्वसम्बोधनं दत्त्वा एतत् अवदत्, भारतस्य बन्दरगाह-इतिहासस्य महत्त्वपूर्णः अवसरः |.

तस्य सह उपस्थितः मातृजहाजस्य स्वागतार्थं 'San Fernando', विश्वस्य द्वितीय-बृहत्तम-शिपिङ्ग-कम्पनी Maersk, एकं जहाजं, तस्मिन् 2,000 तः अधिकानि कंटेनराणि सह बन्दरगाहं प्राप्तवती , जहाज-जलमार्गः सर्वानन्दः सोनोवालः तथा च करण अदानी, अदानी-बन्दरगाहस्य प्रबन्धनिदेशकः तथा च सेज् लिमिटेड् (एपीएसईजेड्) इत्यनेन शुक्रवासरे प्रातः १०.३० वादने।

अन्तर्राष्ट्रीयपक्षेषु अस्य बन्दरगाहस्य विध्वंसार्थं प्रयत्नाः कृताः अनन्तरम् अपि एतत् बन्दरगाहं यथार्थं जातम् इति विजयनः अवदत्।

“अधुना बन्दरगाहस्य प्रथमचरणं सज्जं जातम् अस्ति तथा च तस्य व्ययः ८,८६७ कोटिरूप्यकाणि अभवत्, यस्मिन् राज्यसर्वकारस्य भागः ६३ प्रतिशतं, अदानीसमूहेन २७ प्रतिशतं क्रीतवान्, १० प्रतिशतं च केन्द्रात् व्यवहार्यता-अन्तर-वित्तपोषण-भागः अस्ति ,” इति विजयनः अवदत्, परियोजनायाः तृतीयचतुर्थचरणयोः समाप्तिः २०२८-२९ यावत् समाप्तं भविष्यति इति अपेक्षां कृतवान् ।

विजयनः अदानीसमूहस्य अपि धन्यवादं दत्तवान् यत् सः विझिन्जाम-बन्दरगाहक्षेत्रे समुदायस्य कृते स्वस्य सीएसआर-निधिं उपयुज्य सर्वोत्तमं कृतवान् ।