उधमपुर (जम्मू-कश्मीर) [भारत], उधमपुर जिला निवासी महिका पाण्डोह जम्मू-कश्मीर राज्य विद्यालय शिक्षा बोर्ड (JKBOSE) कक्षा 12वीं (विज्ञान धारा) परीक्षाओं में 98.4% अंकों से जम्मू प्रभाग में शीर्ष पर रही।

ए.एन.आइ इत्यनेन सह वार्तालापं कुर्वन्ती सा स्वमातापितरौ धन्यवादं दत्तवती यत् ते तस्याः समर्थनं, प्रेरणा च कृतवन्तः ।

"५०० अङ्केषु ४९२ अङ्काः प्राप्ताः। मम परिश्रमस्य फलं प्राप्तम् इति कारणेन अहं प्रसन्नः अभवम्। मम मातापितरौ मम समर्थनं कृतवन्तौ। यदा यदा न्यूनानि अङ्कानि प्राप्नोमि तदा तदा ते मां प्रेरयन्ति स्म" इति पाण्डोः अवदत्।

सा अवदत् यत् उत्तमं अंकं प्राप्तुं परिश्रमः पर्याप्तः नास्ति किन्तु स्मर्ककार्यं कर्तव्यं, सुसंगतं च भवितुम् अर्हति। सा अवदत् यत् अध्ययनकाले पूर्णं ध्यानं दातुं महत्त्वपूर्णं भवति, यदा पूर्णं ध्यानं दातुं न शक्यते तदा विहारार्थं बहिः गत्वा मनः ताजगीं प्राप्तुं बैडमिण्टन इत्यादिषु शारीरिकक्रीडायां प्रवृत्तः श्रेयस्करः इति च अवदत्।

सा वैद्यः भवितुम् इच्छति इति अवदत्।

तस्याः माता अञ्जली गुप्ता एएनआई इत्यस्मै अवदत् यत् तस्याः पुत्री परीक्षायां शीर्षस्थानं प्राप्तुं परिवारस्य कृते सुखदः क्षणः अस्ति।

"अस्माकं मातापितृणां कृते एषः सुखदः क्षणः अस्ति। सा अद्यैव NEET परीक्षायाः योग्यतां प्राप्तवती। तस्मिन् परीक्षायां सा उत्तमं अंकं प्राप्तवती" इति अञ्जलिगुप्ता अवदत्।

अन्येभ्यः मातापितृभ्यः उपदेशं दत्त्वा सा अवदत् यत् यदि बालिकायाः ​​मातापितृणां समर्थनं भवति तर्हि सा यत् इच्छति तत् साधयितुं शक्नोति।

जेकेबीओएसई शुक्रवासरे संयुक्तवार्षिकं १२ कक्षायाः परिणामं घोषितवान्, यत्र जम्मू-कश्मीरे ७४ प्रतिशतं समग्रं उत्तीर्णतां प्राप्तवती।

विवरणानुसारं समग्ररूपेण उत्तीर्णतायाः प्रतिशते ७७ प्रतिशतं महिलाछात्राः ७२ प्रतिशतं पुरुषछात्राः च सन्ति, यत्र महिलाः सर्वेषु धारासु शीर्षस्थानं सुरक्षितवन्तः।

अधिकारिणः अवदन् यत् परीक्षायाः कृते कुलम् ९३,३४० छात्राः नामाङ्किताः, येषु ६९,३८५ छात्राः सफलाः इति घोषिताः। ये सफलाः घोषिताः तेषु २५,४३५ छात्राः भेदं प्राप्तवन्तः, ३३,४३७ प्रथमविभागं, १०,३१८ द्वितीयविभागं, १९५ छात्राः तृतीयविभागस्य प्रबन्धनं कृतवन्तः ।