नवीदिल्ली, भारतात् यात्रीवाहनानां निर्यातः विगतचतुर्वित्तीयवर्षेषु २.६८ लक्षं यूनिट् वर्धितः यत्र मारुतिसुजुकी इण्डिया इत्यनेन अस्मिन् काले वृद्धिशीलस्य मालवाहनस्य प्रायः ७० प्रतिशतं भागः अभवत्

उद्योगस्य आँकडानुसारं २०२०-२१ वित्तवर्षे यात्रीवाहनानां निर्यातः ४,०४,३९७ यूनिट् अभवत् । २०२१-२२ वित्तवर्षे ५,७७,८७५ यूनिट् यावत्, २०२२-२३ वित्तवर्षे ६,६२,७०३ यूनिट् यावत् वर्धितम् ।

गतवित्तवर्षे निर्यातः ६,७२,१०५ यूनिट् अभवत्, यत् २०२०-२१ तः २,६७,७०८ यूनिट् वर्धितम् ।

विगतत्रिषु वित्तवर्षेषु मारुतिसुजुकी इत्यनेन सम्पूर्णे उद्योगे वृद्धिशीलानाम् २,६७,७०८ यूनिट्-मध्ये ७० प्रतिशतं भागः कृतः यत् विदेशेषु विपण्येषु निर्यातितम् आसीत्

ऑटो मेजरस्य निर्यातस्य प्रेषणं वित्तवर्षे २१ तः वित्तवर्षे २४ पर्यन्तं १,८५,७७४ यूनिट् वर्धितम् ।

यदा मारुति सुजुकी इण्डिया कार्यकारी अधिकारी निगमकार्याणि राहुल भारती इत्यनेन सम्पर्कः कृतः तदा उक्तं यत् अधिकानि मॉडल्-परियोजनानि, वैश्विक-उत्पादन-मानकानां पालनम्, टोयोटा-सङ्गठनेन सह सम्बन्धः इत्यादयः कारकाः निर्यातस्य मात्रां वर्धयितुं साहाय्यं कृतवन्तः।

सः अवदत् यत् सम्प्रति कम्पनी विश्वस्य प्रायः १०० राष्ट्रेभ्यः मॉडल् निर्यातयति । सम्प्रति कम्पनीयाः शीर्षविदेशविपणयः दक्षिणाफ्रिका, सऊदी अरब, चिली, मेक्सिको च सन्ति ।

अन्येषु प्रमुखेषु विपण्येषु फिलिपिन्स्, इन्डोनेशिया, आइवरीकोस्ट् च सन्ति ।

एमएसआई बालेनो, डीजियर, स्विफ्ट्, एस-प्रेस्सो, ग्राण्ड् विटारा, जिम्नी, सेलेरिओ, एर्टिगा इत्यादीनां मॉडल् निर्यातयति ।

सियाम-आँकडानां अनुसारं वित्तवर्षे२४ मध्ये समग्ररूपेण पीवीनिर्यातः ६,७२,१०५ यूनिट् अभवत्, यत् वित्तवर्षे २०२३ मध्ये ६,६२,७०३ यूनिट्-मध्ये १.४ प्रतिशतं वृद्धिः अभवत् ।

एमएसआई इत्यनेन गतवित्तवर्षे २,८०,७१२ यूनिट् निर्यातितम्, यत् वित्तवर्षे २३ मध्ये २,५५,४३९ यूनिट् इत्यस्य अपेक्षया १० प्रतिशतं वृद्धिः अभवत् । प्रतिद्वन्द्वी हुण्डाई वित्तवर्षे २४ मध्ये १,६३,१५५ यूनिट् निर्यातितवती यदा वित्तवर्षे २३ मध्ये १,५३,०१९ यूनिट् प्रेषितवती, यत् ७ प्रतिशतं वृद्धिः अभवत् ।