अगरतला, त्रिपुरा मुख्यमन्त्री माणिकसाहा इत्यनेन बुधवासरे उक्तं यत् विगतषड्वर्षेषु विभिन्नेषु राज्यसर्वकारविभागेषु कुलम् १३,६६१ जनानां नियुक्तिः अभवत्।

२०१८ तः पूर्वोत्तरराज्ये भाजपा शासनं कुर्वती अस्ति ।

प्रशासनस्य निम्नस्तरं वर्धयितुं समूह-ग-वर्गे सर्वाधिकं रिक्तस्थानानि १२,२८९ इति पूरितानि, क-समूहे अपि ५४१ नियुक्तयः कृताः इति सः अवदत्।

मुख्यमन्त्री अवदत् यत्, "विपक्षदलाः वीथिषु प्रहारं कुर्वन्ति यत् सर्वकारीयक्षेत्रे नियुक्तिः नास्ति इति आरोपं कुर्वन्ति यद्यपि पर्याप्तसंख्याकाः पदाः कतिपयवर्षेभ्यः रिक्ताः सन्ति किन्तु वास्तविकतायाम् विगतषड्वर्षेषु १३,६६१ पदाः पूरिताः सन्ति।" अत्र नियुक्तिपत्रवितरणकार्यक्रमे वदन्।

"एताः नियुक्तयः विभिन्नविभागेषु अनुबन्धिक-आउटसोर्सिंग्-नियुक्तिषु अतिरिक्ताः सन्ति। तदतिरिक्तं लक्षशः महिलाः स्वरोजगारकार्यक्रमेषु संलग्नाः सन्ति। विपक्षस्य नूतनरोजगारस्य अवसरानां अभावस्य आरोपः सत्यः नास्ति" इति सः अवदत्।

पूर्ववाममोर्चासर्वकारे आक्रमणं कुर्वन् सः दावान् अकरोत् यत् एकः समयः अस्ति यदा कार्याभिलाषिणः सर्वकारीयक्षेत्रे नियुक्त्यर्थं सत्ताधारीपक्षेण सह उत्तमसम्बन्धं स्थापयितुं प्रवृत्ताः सन्ति।

"किन्तु तत् सम्मेलनम् अधुना गतं। भाजपा-नेतृत्वेन सर्वकारे भर्तीप्रक्रियायां पारदर्शिता कठोरतापूर्वकं निर्वाहिता अस्ति। सर्वकारीयकार्यार्थं चयनितैः साक्षात्कारस्य क्रमेण स्वकौशलं सिद्धं कृतम्" इति सः अवदत्।

साहा दावान् कृतवान् यत् तस्य सर्वकारः विभिन्नानि परियोजनानि कार्यान्वितं कृत्वा त्रिपुरं समृद्धं राज्यं कर्तुं कार्यं कुर्वन् अस्ति।

"राज्यसचिवालयात् ग्रामपञ्चायतपर्यन्तं सर्वकारीयक्षेत्रे अङ्कीकरण-अभियानस्य राज्येन सुप्रगतिः कृता अस्ति। अधुना वयं ग्रामपञ्चायत-प्रधानेन सह डिजिटल-मोड्-माध्यमेन किमपि विषये चर्चां कर्तुं समर्थाः स्मः। एतेन विभिन्नेषु कार्येषु पारदर्शिता अपि सुनिश्चिता भवति।" ," इति सः अवदत् ।

साहा इत्यनेन विभिन्नेषु पदेषु चयनितानाम् अभ्यर्थीनां कृते केचन नियुक्तिपत्राणि अपि वितरितानि। कुलम् ४७३ अभ्यर्थिभ्यः नियुक्तिपत्राणि दत्तानि।