नवीदिल्ली[भारत], भारतस्य अचलसम्पत्क्षेत्रे आगामिषु वर्षेषु प्रायः १४ लक्षकोटिरूप्यकाणां ऋणवित्तपोषणस्य अवसरः अस्ति इति अचलसम्पत्कम्पनी जेएलएल तथा प्रोप्स्टैक् इत्येतयोः प्रतिवेदने प्रकाशितम्।

प्रतिवेदने एतदपि प्रकाशितं यत् २०१८-२३ वर्षे अचलसम्पत्क्षेत्रस्य कुलऋणप्रतिबन्धाः ९.६३ लक्षकोटिरूप्यकाणि आसन्।

प्रतिवेदने दर्शितं यत् स्थावरजङ्गमविपण्ये ऋणदातृणां उत्तमसंभावना अस्ति। तया उक्तं यत् प्राथमिकविपण्यखण्डद्वये अवसरः अस्ति, निर्माणवित्तं वा दीर्घकालीनऋणं, तथा च पट्टेभाडाछूटीकरणं, द्वयोः अपि २०२४-२०२६ कालखण्डे उत्तमवृद्धिः भवितुं निश्चिता अस्ति।

शीर्षसप्तनगरेषु स्वीकृतऋणसङ्ख्यानां विश्लेषणं कृत्वा मुम्बई, एनसीआर, बेङ्गलूरु च विगतषड्वर्षेषु स्वीकृतस्य कुलऋणस्य ८० प्रतिशतं भागं गृहीतवन्तः

"मुम्बई-सदृशे प्रतिस्पर्धात्मके विपण्ये ऋणवित्तपोषणं प्रचलितावकाशान् ग्रहीतुं परियोजनानां शीघ्रं निष्पादनार्थं शीघ्रं परिवर्तनार्थं च पूंजीकृतं भवति। एतेन विकासकान् स्वस्य मापनीयतां मार्केटकैप् च सुधारयितुम् अपि धारं प्राप्नोति। यदा ऋणवित्तपोषणं आर्थिकक्रियाकलापं उत्तेजयति, रोजगारस्य सृजनं करोति , तथा च मुम्बई इत्यादिषु महानगरेषु आवासस्य अभावं न्यूनीकरोति, एतत् जोखिमान् अपि वहति" इति ए.एन.आइ.

सः अपि अवदत् "वित्तीय-उत्तोलनं वर्धमानं व्याजदराणां अस्थिरतां च विवेकपूर्णवित्तीयप्रबन्धनस्य आवश्यकतां जनयति। विकासकान् रणनीतिकरूपेण संसाधनानाम् आवंटनं करणीयम्, विकासं स्थापयितुं च सतर्काः भवितव्याः, वर्धमानमागधायाः पूंजीकरणं च कर्तव्यम्" इति।

आवासीयबाजारे ऋणमागधा २०२६ पर्यन्तं प्रायः ४.३ लक्षकोटिरूप्यकाणि यावत् भविष्यति।ततश्च, प्रतिवेदने उक्तं यत् भारतस्य अचलसम्पत्निर्माणबाजारः, यस्मिन् ग्रेड ए वाणिज्यिककार्यालयः, उच्चगुणवत्तायुक्ताः मॉलाः, गोदामपार्काः, आँकडा च इत्यादयः अन्ये सम्पत्तिवर्गाः सन्ति केन्द्रेषु, सामूहिकरूपेण तस्मिन् एव काले ३५-४० प्रतिशतं वृद्धिप्रक्षेपवक्रतायाः अनुभवः भविष्यति इति पूर्वानुमानं कृतम् अस्ति ।

भारते निर्माणवित्तक्षेत्रे आवासीयक्षेत्रस्य प्रधानता वर्तते, यस्य विपण्यस्य प्रायः ७० प्रतिशतं भागः अस्ति । परन्तु अद्यापि कुल आवासीयनिर्माणऋणस्य आवश्यकतायाः ऋणस्य च मध्ये महत्त्वपूर्णः अन्तरः अस्ति यत् स्वीकृतं कृतम् अस्ति, यत् विपण्यस्य न्यूनसेवाक्षमतां सूचयति

तदतिरिक्तं, वाणिज्यिकक्षेत्रे एलआरडी (पट्टे किराया छूट) बाजारस्य मूल्यं २०२६ तमवर्षपर्यन्तं ८००,००० कोटिरूप्यकाणां मूल्यात् अधिकं भविष्यति इति अपेक्षा अस्ति।सशक्तमागधमूलभूतानाम् स्थायित्वपरिपाटानां च कृते केवलं वाणिज्यिककार्यालयखण्डे एलआरडीक्षमतायाः वृद्धिः अपेक्षिता अस्ति आगामिषु वर्षत्रयेषु ३० प्रतिशतं यावत् भवति ।

परन्तु २०१८ तमे वर्षे IL&FS तथा NBFC (Non-Banking Financial Companies) संकटः, २०२० तमे वर्षे महामारीयाः प्रभावः इत्यादीनां चुनौतीनां कारणेन ऋणविपण्ये मन्दता अभवत् परन्तु २०२१ तः परं स्थावरजङ्गमविपण्यस्य पुनरुत्थानेन ऋणदातृणां ऋणग्राहिणां च कृते नूतनाः अवसराः सृज्यन्ते

प्रतिवेदने भारतस्य अचलसम्पत्क्षेत्रं देशस्य सकलराष्ट्रीयउत्पादवृद्धौ महत्त्वपूर्णं योगदानं दत्तवान् इति प्रकाशितम्, अस्मिन् वर्धमानविपण्येषु ऋणदातृणां महत्त्वपूर्णक्षमतायाः पूर्वानुमानं कृतम्।

अध्ययनेन ज्ञातं यत् गैर-बैङ्कक्षेत्रस्य तुलने २०२३ तमे वर्षे स्वीकृतस्य कुलऋणस्य ७० प्रतिशतं भवति, बैंकक्षेत्रस्य सहभागिता वर्धिता अस्ति

दिवालियापन-दिवालियापन-संहिता (IBC) इत्यादिषु अचल-सम्पत्-क्षेत्रे सुधारैः सार्वजनिक-निजी-क्षेत्रस्य बङ्कयोः विश्वासः उत्पन्नः अस्ति

"भारतस्य समृद्धे रियल एस्टेट् क्षेत्रे ऋणदातृणां गतिं लाभं ग्रहीतुं सुवर्णमवकाशः अस्ति। रेरा (रियल एस्टेट् रेगुलेटरी अथॉरिटी), जीएसटी, आरईआईटी (रियल एस्टेट इन्वेस्टमेण्ट् ट्रस्ट्) इत्यादीनां हाले परिवर्तनेन ऋणदातृणां सहभागितायाः वर्धनस्य द्वारं उद्घाटितम् अस्ति। गतवर्षे सार्वजनिकनिजीक्षेत्रस्य बङ्कानां कुलऋणस्य ६८ प्रतिशतं भागः आसीत्, यत् वर्धमानं विश्वासं व्याजं च प्रकाशयति" इति जेएलएलस्य भारतस्य पूंजीबाजारस्य वरिष्ठप्रबन्धनिदेशिका लता पिल्लई अवदत्

ऋणवित्तपोषणक्षेत्रे कतिपयानां बृहत्क्रीडकानां वर्चस्वं आकांक्षिणां विकासकानां कृते आव्हानानि जनयति । परन्तु गुणवत्तापूर्णस्य अचलसम्पत्सम्पत्त्याः माङ्गलिका तथा क्षेत्रस्य प्रक्षेपिता वृद्धिः विस्तारस्य नूतनानां खिलाडयः च अवसरान् प्रस्तुतं करोति। वैकल्पिकनिवेशनिधिः (AIFs) इत्यादयः निजीऋणप्रदातारः वित्तपोषणस्य अन्तरं पूरयितुं ऋणग्राहिणां कृते अनुरूपसमाधानं प्रदातुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति