विल्लुपुरम (तमिलनाडु) [भारत], पट्टली मक्कल कच्ची (पीएमके) संस्थापकः रमादोस् गुरुवासरे आत्मविश्वासेन उक्तवान् यत् एआइएडीएमके इत्यस्य पारम्परिकमतैः आगामिविक्रवण्डी उपनिर्वाचने स्वस्य 'सामान्यशत्रु' द्रविदा मुन्नेत्र कझागमं (डीएमके) पराजयितुं साहाय्यं करिष्यति , यत् १० जुलै दिनाङ्के निर्धारितम् अस्ति।

ए.एन.आइ.

राज्यस्य प्रमुखविपक्षदलत्वेन एआइएडीएमके इत्यनेन 'शासकसर्वकारस्य सत्तायाः दुरुपयोगः' 'अनियमितता' च उद्धृत्य विक्रवण्डी-उपनिर्वाचनस्य बहिष्कारः कृतः अस्ति तथा च फलतः विक्रवण्डी-नगरस्य स्थलस्थितिः डीएमके-पीएमके-योः मध्ये नाम तमिलरकच्चि-सहितं द्वयोः कोणयोः युद्धयोः जातम् (NTK) जातिविषये ।

राष्ट्रीयलोकतांत्रिकगठबन्धनस्य (NDA) भागत्वेन पीएमके वन्नियारजातिमतं प्राप्तुं विक्रवण्डी उपनिर्वाचनस्य समीपं गच्छति यस्य क्षेत्रे महत्त्वपूर्णः भागः अस्ति।

इदानीं एआइएडीएमके निर्वाचनस्य बहिष्कारं कृत्वा पीएमके एनटीके च एआइएडीएमके इत्यस्य पारम्परिकमतेषु दृष्टिपातं कुर्वतः सन्ति।

एनटीके प्रमुखः सेन्थमिझान सीमान् अद्यैव कल्लाकुरिचि हुच-दुःखदघटनायाः विषये डीएमके-सर्वकारस्य विरुद्धं अनशनं कृत्वा एआइएडीएमके-सङ्घस्य समर्थनं कृतवान् अस्ति । तस्य कार्यस्य मूल्याङ्कनं विक्रवण्डी उपनिर्वाचने एआइएडीएमके मतं प्राप्तुं प्रयत्नः इति कथ्यते।

तथापि पीएमके संस्थापकः रमाडोस्, एतदपि विश्वसिति यत् एआइएडीएमके मतदाताः स्वस्य 'सामान्यशत्रु' डीएमके इत्यस्य पराजये तस्य दलस्य समर्थनं करिष्यन्ति।

"सत्यं यत् उपनिर्वाचनस्य आचरणं प्रामाणिकरूपेण न भविष्यति। परन्तु पीएमके इत्यस्य सामर्थ्यं वर्तते यत् ते (डीएमके) यत् अनैष्ठिकतां दर्शयन्ति तस्य विरोधं कर्तुं। तथैव एआइएडीएमके इत्यस्य प्रथमः शत्रुः डीएमके अस्ति अतः ते अपि चिन्तयन्ति यत् डीएमके इत्यनेन कर्तव्यम् 't win. अतः पीएमके विजयः आश्वासितः अस्ति" इति रमाडोस् एएनआई इत्यस्मै अवदत्।

सः अपि अवदत् यत्, "डीएमके केवलं सूचनां प्रसारयति यत् एआइएडीएमके मतं पीएमके कृते स्थानान्तरणं न भविष्यति। परन्तु एआइएडीएमके मतदाताः विश्वसिन्ति यत् ते अस्मिन् उपनिर्वाचने डीएमके पराजयितुं पीएमके मतदानं करिष्यन्ति इति।

नीट्-प्रकरणे भाजपा-पीएमके-योः वैचारिकभेदस्य प्रश्नस्य उत्तरं दत्त्वा रमादोस् अवदत् यत्, "बहुसंख्यकजनाः वैचारिकभेदस्य विषये अवगताः न भविष्यन्ति तथा च नीट् किम् इति सर्वं च। जनाः केवलं परीक्षां इच्छन्ति स्म यत् तेषां बालकानां कृते बाधकं भवति निष्कासितव्यम्।

रामाडोस् इत्यपि कथयति यत् पीएमके आगामिनि २०२६ तमस्य वर्षस्य विधानसभानिर्वाचने सर्वकारस्य निर्माणार्थं रणनीतिषु कार्यं कुर्वन् अस्ति। एतत् उपनिर्वाचनं तेषां गतिं प्राप्तुं साहाय्यं करिष्यति।

सः अपि अवदत् यत्, "कल्लाकुरिचिनगरे अवैधमद्यस्य त्रासदी विक्रवण्डीनगरस्य अतीव समीपे एव अभवत्। अतः एतस्य प्रभावः निर्वाचने भविष्यति। विक्रवण्डीनगरस्य जनाः तस्य विषये वदन्ति" इति।

डीएमके पूर्वविधायकस्य एन पुगझेन्धी इत्यस्य ६ एप्रिल दिनाङ्के निधनस्य कारणेन विक्रवण्डी उपनिर्वाचनम् आवश्यकम् आसीत् ।