मण्डी/शिमला, लहौल-नगरे मण्डी-कङ्गना-रानौत-इत्यस्मात् भाजपा-लोकसभा-प्रत्याशीं दर्शितानां कृष्णध्वजानां विषये व्यापारं कुर्वन् द्वौ दिवसौ पूर्वं काङ्ग्रेसस्य विक्रमादित्यसिंहेन गतवर्षस्य एप्रिलमासात् दलाईलामाविरुद्धं तस्याः टिप्पणीविषये बुधवासरे अभिनेतारं लक्ष्यं कृतम्।

"आदिवासीक्षेत्रस्य जनाः तिब्बती-आध्यात्मिकनेतारं दलाई-लामां स्वस्य ईश्वरं पूजयन्ति तथा च यदि कोऽपि स्वस्य ईश्वरस्य विरुद्धं किमपि टिप्पणीं पारयति तर्हि ते अवश्यमेव तत् न रोचन्ते विरोधं च करिष्यन्ति" इति सिंहः रानौतस्य विरुद्धं निर्वाचनं प्रतिस्पर्धयन् मण्डी-नगरे प्रतिक्रियारूपेण अवदत् एकः प्रश्नः ।

सिंहं प्रति प्रहारं कृत्वा रणौतः आरोपितवती यत् तस्याः विरुद्धं विरोधानां पृष्ठे काङ्ग्रेसपक्षः अस्ति इति । काङ्ग्रेसः गुण्डावादस्य समक्षं झुकति अस्ति तथा च काजा-घटना तस्य चितायां अन्तिमः कीलः सिद्धः भविष्यति तथा च तस्याः विजयस्य मार्जिने योगदानं दास्यति भाजपा-प्रत्याशिना अजोडत्।

"एतादृशं गुंडागर्दीं दृष्ट्वा मम दुःखं भवति यत् काङ्ग्रेसस्य चरित्रं प्रतिबिम्बयति.. जनाः काङ्ग्रेसस्य यथार्थं मुखं दृष्टवन्तः, या हिंसायां गुण्डायां च प्रवृत्ता अस्ति" इति सा लहौल-स्पिटी-उदैपुर-नगरयोः मीडिया-व्यक्तिभ्यः अवदत्।

सिंहः तु अस्य घटनायाः सह तस्य दलस्य किमपि सम्बन्धः नास्ति इति उक्तवान्, निर्वाचने हारिणीया काङ्ग्रेसपक्षस्य दोषं भाजपा इति आरोपं च करोति।

ते सोमवासरे काजानगरे स्थानीयजनैः काङ्ग्रेसकार्यकर्तृभिः रानौतस्य कृते कृष्णध्वजान् दर्शितानां विषये उल्लेखं कुर्वन्ति स्म। काङ्ग्रेस-कार्यकर्तारः कङ्ग-विरोधि-नाराः उत्थापितवन्तः -- "कङ्गना, पुनः गच्छतु, कङ्गना-वङ्गना नहि चलेगी", तिब्बती-आध्यात्मिक-नेतृणां विषये तस्याः टिप्पणीं दृष्ट्वा क्रुद्धाः इति भासते

रनौतः गतवर्षस्य एप्रिलमासे दलाईलामा इत्यस्य दृश्यं कृत्वा एकं मीम् ट्वीट् कृतवान् आसीत् यत् "दलाईलामा इत्यस्य व्हाइट हाउस् इत्यत्र हार्दिकं स्वागतं भवति" इति । ट्वीट् मध्ये फोटोशॉप् चित्रे दलाई लामा यू अध्यक्षेन जो बाइडेन इत्यनेन सह टिप्पण्या सह जिह्वाम् बहिः स्थापयति इति दृश्यते - तयोः द्वयोः अपि एकमेव रोगः निश्चितरूपेण, ते मित्राणि भवितुम् अर्हन्ति।

तदनन्तरं बौद्धानां समूहः तस्याः कार्यालयस्य बहिः i मुम्बई धरणं कृतवान् । पश्चात् रनौतः क्षमायाचनां कृतवती यत् सा कस्यचित् आहतं कर्तुं न इच्छति तथा च था इदं बाइडेन् दलाईलामा इत्यनेन सह मित्रतां कृत्वा अहानिकारकः हास्यः आसीत्।

सोमवासरे काजानगरे रानौतस्य विरोधस्य सामना करणस्य अनन्तरं हिमाचलप्रदेशस्य भाजपा राज्यस्य मुख्यनिर्वाचनपदाधिकारिणं प्रति शिकायतां दातवती। दलेन आरोपितं यत् रानौतस्य शवस्य उपरि शिलाः प्रक्षिप्ताः, एकः दलस्य कार्यकर्ता च घातितः अभवत्।

तया निर्वाचनाधिकारिणां स्थानान्तरणस्य, घटनायाः अन्वेषणस्य च आग्रहः कृतः यतः भाजपा-काङ्ग्रेसयोः परस्परं समीपस्थाः सभाः होल् कर्तुं अनुमतिः दत्ता आसीत्।

परन्तु लहौल तथा स्पीटी एसपी मयंक चौधरी इत्यनेन उक्तं यत् th भाजपा तथा सत्ताधारी काङ्ग्रेस इत्येतयोः कार्यकर्तारः साक्षात्कारं कृतवन्तः परन्तु कोऽपि संघर्षः न अभवत् तथा च n व्यक्तिः घातितः अभवत्। परन्तु एकः श्रमिकः तस्य पादौ मोचम् अकरोत् इति सः अपि अवदत्।

लहौलस्य स्पीतिस्य च काङ्ग्रेसस्य निर्वाचनसमन्वयकः भीषणशश्नीः दावान् अकरोत् यत् तस्य दलस्य कार्यकर्तारः शान्तिपूर्वकं विरोधं कुर्वन्ति परन्तु रानौतस्य टिप्पण्याः आहताः इति कारणेन बृहत्संख्या ओ स्थानीयजनाः विरोधे सम्मिलिताः।

मण्डी-संसदीय-निर्वाचनक्षेत्रस्य कृते स्वस्य प्राथमिकतानां सूचीं कृत्वा पूर्वमुख्यमन्त्री वीरभद्रसिंहस्य हिमाचल-काङ्ग्रेस-प्रमुखस्य प्रतिभासिंहस्य च पुत्रः विक्रमादितिसिंहः अवदत् यत् मण्डी-नगरस्य नगरनिगमं स्मार्ट-सिटी-परियोजनायाः अन्तर्गतं आनयितुं भूभू-निर्माणे च तस्य ध्यानं भविष्यति जोट तथा जालोरी जोट सुरङ्ग तथा कुल्लू चिकित्सा महाविद्यालय।

रनौत इत्यनेन उक्तं यत् हिमाचलप्रदेशः सुन्दरः अस्ति किन्तु संपर्कः एकः विषयः अस्ति पर्यटनप्रवर्धनः, स्वरोजगारस्य मार्गं जनयितुं तथा च स्थानीयजनानाम् पारिश्रमिकं वर्धयितुं तस्याः प्राथमिकता भविष्यति।