देहरादूनस्य उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सोमवासरे पौरीनगरे १३३ कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं कृत्वा शिलान्यासः कृतः तथा च अधिकारिणः "नो पेण्डेंसी" इति सिद्धान्तस्य अनुसरणं कृत्वा जनहितयोजनाः कार्यान्वितुं आह।

जनहिताय विकासयोजनानां आधारं स्थापयितुं केवलं औपचारिकं कार्यं न भवितुमर्हति अपितु ठोसपरिणामान् जनयितुं अर्हति इति धामी अवदत्।

सः ८० कोटिरूप्यकाणां १३७ परियोजनानां उद्घाटनं कृतवान्, ५३ कोटिरूप्यकाणां २१ परियोजनानां शिलान्यासं च कृतवान् इति आधिकारिकविज्ञप्तिपत्रे उक्तम्।

प्रतियोगितापरीक्षायाः सज्जतां कुर्वतां आकांक्षिणां कृते पौरीनगरे छात्रावासाः निर्मायन्ते इति मुख्यमन्त्री घोषितवान्।

धामी इत्यनेन मण्डलस्य सर्वेषां सर्वकारीयभवनानां छतौ सौरपटलानि, वर्षाजलसंग्रहणसुविधाः च स्थापयितुं निर्देशाः अपि निर्गताः।