नवीदिल्ली, राज्यस्य वित्तीयदुःखानां निवारणाय अधिकं धनं याचयन् केरलवित्तमन्त्री के एन बालागोपालः रविवासरे अवदत् यत् केन्द्रस्य राज्यानां प्रति एकरूपवित्तीयदृष्टिकोणं न तु राज्यविशिष्टं दृष्टिकोणं भवितुमर्हति यतः तेषु प्रत्येकस्मिन् भिन्नप्रकारस्य विकासात्मकक्रियाकलापाः सन्ति।

दक्षिणराज्ये द्वितीयवारं क्रमशः सत्तां विद्यमानस्य भाकपा-नेतृत्वस्य वाम-लोकतान्त्रिकमोर्चायाः भागः बालागोपालः समग्रविकासस्य विषये एकात्मकचिन्तनं व्यावहारिकं नास्ति इति बोधयति तथा च केन्द्रीयस्य उपयोगे लचीलतायाः अपि आह्वानं कृतवान् राज्यस्य आवश्यकतानुसारं प्रायोजितयोजनाः (CSS)।

केन्द्रीयनिधिस्थापनस्य न्यूनीकरणस्य ऋणप्रतिबन्धानां च विषये गम्भीरचिन्तानां ध्वजं दर्शयन् केरलेन तरलतातनावस्य निवारणाय आगामिकेन्द्रीयबजटे २४,००० कोटिरूप्यकाणां विशेषपैकेजस्य आग्रहः कृतः।

राष्ट्रीयराजधानीयां साक्षात्कारे सः अवदत् यत्, "देशस्य समग्रविकासस्य प्रशासनस्य च विषये एकात्मकं चिन्तनं भारते व्यावहारिकं नास्ति यतोहि देशस्य समग्रविकासं एकतां च मनसि कृत्वा भिन्नराज्यानां विषये भिन्नरूपेण विचारः करणीयः..." इति।

माकपा वरिष्ठनेतुः मते 15 तमे वित्तआयोगस्य अवधिमध्ये केरलस्य भागः विभाज्यपूलतः 1.92 प्रतिशतं यावत् न्यूनीकृतः, यदा तु 10 तमे वित्तआयोगे 3.87 प्रतिशतं भवति स्म।

सः आशां प्रकटितवान् यत् केन्द्रसर्वकारः राज्यैः सम्मुखीकृतान् विषयान् अतीव गम्भीरतापूर्वकं पश्यति यतोहि निर्वाचनपरिणामात् भिन्नाः राज्यविषयाः अतीव स्पष्टाः सन्ति।

लोकसभानिर्वाचने भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिकगठबन्धनम् (एनडीए) तृतीयवारं क्रमशः सत्तां प्राप्तवान् परन्तु भाजपा अपेक्षितापेक्षया न्यूनानि आसनानि प्राप्तवती।

बालागोपालः राजस्वप्रबन्धनस्य, जननस्य च दृष्ट्या केरलस्य क्रियाकलापाः उत्तमानाम् अन्तर्गताः इति बोधयति स्म तथा च राज्ये सामाजिकसुरक्षापरिपाटानां अत्यन्तं उत्तमसंख्या अस्ति तथा च अतीव उत्तमः पंचायतीराजव्यवस्था अस्ति इति बोधयति।

२०२०-२१ तः २०२३-२४ पर्यन्तं राज्यस्य करराजस्वं प्रायः ४७,६६० कोटिरूप्यकात् ७४,२५८ कोटिरूप्यकाणि यावत् वर्धितम्, अकरराजस्वं ७,३२७ कोटिरूप्यकात् १६,३१८ कोटिरूप्यकाणि यावत् वर्धितम्

अपि च अस्मिन् एव काले राज्यस्य राजस्वघातः २०,०६३ कोटिरूप्यकात् १७,३४८ कोटिरूप्यकाणि यावत् न्यूनीकृतः ।

केरलस्य जनाः, सर्वकारः च तेषां कार्याणां कारणेन न अपितु राज्येषु आयस्य विभाजनस्य विषये वित्तआयोगस्य नीतेः कारणेन प्रभाविताः भवन्ति इति सः अवदत्, केन्द्रसर्वकारः राज्यविशिष्टानि कानिचन सकारात्मकपदानि गृह्णीयात् इति आशां कृतवान् .

केरलस्य कृते द्रुतगत्या वृद्धा जनसंख्या यस्याः शीघ्रं वृद्धानां परिचर्यायै संसाधनविनियोगस्य आवश्यकता भविष्यति, तटस्य कटावः, आपदासज्जता, बाढप्रबन्धनं, मानवपशुसङ्घर्षः च महत्त्वपूर्णविषयेषु अन्यतमाः सन्ति।

अस्याः पृष्ठभूमितः बालागोपालः अवदत् यत् राज्ये सीएसएस-उपयोगे लचीलापनं भवितुमर्हति।

उदाहरणम् उद्धृत्य मन्त्री अवदत् यत् यदा केन्द्रसर्वकारः प्रत्येकं गृहे शौचालयस्य व्यवस्थां कर्तुं योजनां कुर्वन् आसीत् तदा राज्येन बहुपूर्वं लक्ष्यं प्राप्तम्। "अनन्तरं विकासस्य समुच्चयं प्राप्तुं अधिकं समयं प्रतीक्षितव्यं वा। एते एव विषयाः"।

"विभिन्नराज्येषु भिन्नप्रकारस्य विकासक्रियाकलापाः, शैली... भवतः एकरूपः निर्णायकः कारकः न भवितुम् अर्हति। विविधतायुक्ते देशे भारतस्य एतादृशी भावना अस्ति या अस्मान् एकीकृत्य स्थापयति। राज्यस्य भेदः ऐतिहासिकदृष्ट्या, परम्परागतरूपेण तत् कर्तव्यम् अस्ति।" मनसि स्थापयितुं शक्यते... राज्यानां समर्थनं कथं भिन्न-भिन्न (पद्धतिभिः) कर्तव्यम् इति" इति सः अवदत्।

राज्यस्य समक्षं विद्यमानानाम् वित्तीयचुनौत्यस्य सूचीं कृत्वा बालागोपालः अवदत् यत् विभाजनसमूहात् निधिषु तीव्रः कटौती, ऋणसीमासु न्यूनता, मालसेवाकरस्य (जीएसटी) शेयरपश्चात् कार्यान्वयनस्य दृष्ट्या करविषयेषु च तीव्रः कटौती अभवत्।

२७ जून दिनाङ्के सः केन्द्रीयवित्तमन्त्री निर्मला सीतारमण इत्यनेन सह मिलितवान् । विविधवित्तपोषणस्य आग्रहं कुर्वन् बालागोपालः स्वस्य प्रतिनिधित्वे अपि अवदत् यत् केरलः स्ववित्तस्य उन्नयनार्थं विशेषतः स्वस्रोतराजस्ववर्धनस्य, राजकोषीय-राजस्व-घातानां नियन्त्रणस्य च दृष्ट्या विवेकपूर्णानि उपायानि प्रयत्नाः च कुर्वन् अस्ति।