२०२४ तमे वर्षे सामान्यनिर्वाचने वायण्ड-राएबरेली-लोकसभासीटयोः विजयं प्राप्तः मलप्पुरम-(केरल) काङ्ग्रेसनेता राहुलगान्धी बुधवासरे अवदत् यत् सः कस्य निर्वाचनक्षेत्रस्य त्यागः कर्तव्यः इति दुविधायां वर्तते।

गान्धी तु उक्तवान् यत् सः यत्किमपि निर्णयं गृह्णाति, तत्र उभौ निर्वाचनक्षेत्रौ प्रसन्नौ भविष्यतः।

सः लोकसभायां द्वितीयकार्यकालस्य कृते तं निर्वाचितवन्तः इति वायनाड्-नगरस्य जनान् धन्यवादं दत्त्वा अवदत् यत्, "अहं भवन्तं शीघ्रमेव द्रष्टुं प्रतीक्षामि" इति ।

"मम पुरतः एकः दुविधा अस्ति, अहं वायनाडस्य सांसदः भवेयम् वा रायबरेली इत्यस्य सांसदः भवेयम्। अहं भवद्भ्यः यत् प्रतिबद्धः भविष्यामि तत् अस्ति यत् वायण्डः रायबरेली च मम निर्णयेन प्रसन्नौ भविष्यतः" इति काङ्ग्रेसनेता क अत्र जनसभा।

द्वितीयवारं क्रमशः वायनाड् एलएस-सीटं विशाल-अन्तरेण जित्वा राज्ये प्रथमवारं तस्य उपस्थितिः अस्ति ।

गान्धी नरेन्द्रमोदी इत्यस्य उपरि खननं कृतवान् यत् पीएम यथा करोति तथा किं कर्तव्यमिति ईश्वरतः किमपि निर्देशं न प्राप्नोति।

मोदी इत्यस्य उपहासं कुर्वन् काङ्ग्रेसनेता अवदत् यत् ईश्वरः पीएम इत्यस्मै देशस्य प्रमुखानि विमानस्थानकानि विद्युत्संस्थानानि च अदानी इत्यस्मै समर्पयितुं निर्देशयति।

"किन्तु, अहं मानवः अस्मि। मम ईश्वरः देशस्य दरिद्राः जनाः सन्ति। अतः, मम कृते इदं सुलभम् अस्ति। अहं केवलं जनानां सह वार्तालापं करोमि ते च किं कर्तव्यमिति वदन्ति" इति गान्धी अवदत्।

स्वभाषणकाले सः अपि अवदत् यत् २०२४ तमे वर्षे लोकसभानिर्वाचने युद्धं भारतस्य संविधानस्य रक्षणार्थम् आसीत् तथा च तस्मिन् युद्धे प्रेम्णा स्नेहेन च द्वेषः विनयेन च द्वेषः पराजितः अस्ति।

गान्धी अपि अवदत् यत् पीएम मोदी इदानीं स्वभावं परिवर्तयितुं प्रवृत्ताः भविष्यन्ति यतोहि भारतस्य जनाः तस्मै स्पष्टं सन्देशं प्रेषितवन्तः।

केन्द्रे निर्मितं सर्वकारं काङ्ग्रेसनेता "अपाङ्गः" इति उक्तवान् ।