तिरुवनन्तपुरम्, केरलस्य भाकपा-पक्षस्य एकदिनानन्तरं यदि सः स्वमार्गं न संशोधितवान् तर्हि एसएफआई वाममोर्चायाः दायित्वं भविष्यति इति एकदिनानन्तरं भाकपा-नेता ए के बालनः शुक्रवासरे अवदत् यत् एलडीएफ-पक्षस्य अन्तः बहिश्च कस्यचित् विनाशस्य अनुमतिः न भविष्यति छात्रपरिधानम्।

बालान् उक्तवान् यत् भारतस्य छात्रसङ्घः (एसएफआई) भाकपा-पक्षेण निर्मितं आन्दोलनम् आसीत्, वर्षेषु तस्य वृद्धिः अभवत् ।

"वयं कस्यचित् तस्य नाशं न करिष्यामः। मया यत् उक्तं तत् वाममोर्चायां अन्तः बहिश्च ये सन्ति तेषां कृते एव" इति सः अवदत्।

बालनः अपि अवदत् यत् ये केरलस्य राजनैतिकक्षेत्रे भारते वा यदा एसएफआई वर्धमानः आसीत् तदा संकटग्रस्तः आसीत् तदा ते "तस्य इतिहासं न अवगमिष्यन्ति" इति।

तस्य टिप्पणी गुरुवासरे भाकपा-राज्यसचिवस्य बिनोयविश्वमस्य टिप्पण्याः प्रतिक्रियारूपेण इति भाति यदा सः एसएफआई-सङ्घस्य दृढतया आलोचनां कृतवान् यत् यदि तस्य मार्गाः न सम्यक् भवन्ति तर्हि राज्ये वाममोर्चायाः दायित्वं भविष्यति इति।

विश्वमः उक्तवान् आसीत् यत् भाकपा-छात्रपक्षस्य मार्गाः "वामछात्र-आन्दोलनस्य न सन्ति" इति ।

"एसएफआई-कार्यकर्तृभिः सहचरैः च छात्र-आन्दोलनस्य इतिहासस्य विषये पठितव्यम्। ते स्वस्य उत्पत्तिं किं च तिष्ठन्ति इति विषये अवगताः न सन्ति। नूतनः एसएफआई वाम-मोर्चा इति पदस्य अर्थं न जानाति। ते अस्य गभीरताम् न जानन्ति तेषां राजनैतिकविचारधारा।

"ते अपि नूतनजगति वाममोर्चायाः दायित्वस्य विषये न जानन्ति। तेभ्यः एतत् सर्वं शिक्षितव्यं भवति। यदि तेषां पाठः न भवति, यदि तेषां संशोधनं न भवति तर्हि एसएफआई वाममोर्चायां दायित्वं भविष्यति। तत्।" न भवितुमर्हति" इति उक्तवान् आसीत् ।

सः एसएफआई-सङ्घस्य हाले कृतानां क्रियाकलापानाम् विषये वदति स्म इति कथ्यते, यत्र केरलविश्वविद्यालयस्य परिसरे महाविद्यालयस्य प्राचार्यस्य उपरि थप्पड़ मारणं, केएसयू-नेतारं च ताडनं च कथितं, यत् वार्तासु अस्ति।

विश्वः अपि उक्तवान् आसीत् यत् एसएफआई-मध्ये सहस्राणि युवानः सन्ति, तान् अपि मनसि कृत्वा छात्रपरिधानं सम्यक् मार्गे मार्गदर्शनं कर्तव्यम् इति।

"तेषां (एसएफआई) वाममोर्चानां बलं करणीयम्। तदर्थं तेषां कृते अवगतं कर्तव्यं यत् तेषां कृते इदानीं ये मार्गाः स्वीकृताः ते सम्यक् न सन्ति" इति भाकपा-राज्यसचिवः उक्तवान् आसीत्।