नवीदिल्ली [भारत], रेमण्डस्य शेयर्स् शुक्रवासरे जीवनस्य उच्चतमं स्तरं प्राप्तवन्तः, समूहेन स्वस्य रियल एस्टेट् व्यवसायस्य स्वस्य पूर्णस्वामित्वयुक्तसहायककम्पनी रेमण्ड् रियल्टी लिमिटेड् (आरआरएल) इत्यत्र ऊर्ध्वाधरविलयनस्य घोषणायाः एकदिनस्य अनन्तरम्।

रेमण्ड् लिमिटेड् इत्यस्य बोर्डेन गुरुवासरे घोषितं यत् रेमण्ड् लिमिटेड् तथा रेमण्ड् रियल्टी लिमिटेड् (आरआरएल) च पृथक् पृथक् सूचीकृतसंस्थारूपेण कार्यं करिष्यन्ति इति कम्पनीविज्ञप्तौ उक्तम्।

अद्य प्रातःकाले शेयरबजारस्य उद्घाटनेन रेमण्ड् इत्यस्य शेयर्स् प्रायः १० प्रतिशतं वर्धमानाः ३२३६ रुप्यकाणि प्रतिशेयराः अभवन् ।

शेयर-विपण्यस्य कृते कम्पनी गुरुवासरे अवदत् यत् नूतना संस्था स्टॉक-एक्सचेंजेषु स्वचालित-सूचीकरणं अन्वेषयिष्यति। व्यवस्थायाः योजनानुसारं प्रत्येकं रेमण्ड् लिमिटेड् (आरएल) भागधारकः रेमण्ड् लिमिटेड् इत्यस्मिन् धारितस्य प्रत्येकस्य एकस्य भागस्य कृते आरआरएल इत्यस्य एकं भागं प्राप्स्यति।

रेमण्ड् इत्यस्य अचलसम्पत्त्याः शाखायाः विच्छेदः समूहस्य अचलसम्पत्व्यापारस्य क्षमताम् उद्घाटयितुं कदमरूपेण दृश्यते ।

"विलयनं रेमण्ड् समूहस्य स्वस्य निगमसंरचनायाः सरलीकरणस्य तथा परिचालनात्मकसंरचनात्मकलाभानां कृते शेयरधारकमूल्यं वर्धयितुं कथितैः उद्देश्यैः सह सङ्गतम् अस्ति। रेमण्ड् इत्यस्य संस्थागतशक्तिं लाभं गृहीत्वा, एतत् कदमः व्यावसायिककेन्द्रीकरणं, दर्जी च तीक्ष्णं कर्तुं उद्योगविशिष्टविशेषज्ञतायुक्तानां स्वतन्त्रानां, समर्पितानां प्रबन्धनदलानां अनुमतिं दास्यति निवेशरणनीतयः प्रत्येकस्य क्षेत्रस्य अद्वितीयगतिशीलतां प्रति" इति कम्पनी विज्ञप्तौ उक्तवती।

रेमण्ड् समूहस्य रियल एस्टेट् खण्डे, १५९३ कोटिरूप्यकाणां राजस्वं प्राप्तम् यत् वर्षवर्षे ४३ प्रतिशतं वृद्धिः अभवत् तथा च कम्पनीयाः ईबीआईटीडीए (व्याज, कर, अवमूल्यन, तथा परिशोधनात् पूर्वं आयः) वित्तवर्षे २४ मध्ये ३७० कोटिरूप्यकाणि अभवत्।

अस्य समूहस्य ठाणे प्रायः १०० एकरभूमिः अस्ति यत्र प्रायः १०० एकरभूमिः अस्ति । ११.४ मीटर् वर्गफुटं रेरा-अनुमोदितं कालीनक्षेत्रं यस्य प्रायः ४० एकरं सम्प्रति विकासाधीनम् अस्ति । अस्य ठाणे भूमे ९,००० कोटिरूप्यकाणां पञ्च परियोजनाः प्रचलन्ति, येषु १६,००० कोटिरूप्यकात् अधिकं धनं प्राप्तुं अतिरिक्तक्षमता अस्ति, येन अस्मात् भूमिबैङ्कात् कुलसंभाव्यराजस्वं २५,००० कोटिरूप्यकाणां भवति

तदतिरिक्तं, कम्पनी महिम, सियोन् इत्यत्र त्रयः नवीनाः जेडीए (संयुक्तविकाससमझौताः) अपि च बान्द्रा पूर्वमुम्बईनगरे एकः अपि हस्ताक्षरं कृतवती, येन मुम्बईमहानगरक्षेत्रे चतुर्णां जेडीए परियोजनानां संयुक्तराजस्वक्षमता ७,००० कोटिरूप्यकाणां यावत् अभवत् ठाणे भूमिबैङ्कस्य विकासेन वर्तमानस्य ४ जेडीए च कम्पनीं ३२,००० कोटिरूप्यकाणां सम्भाव्यराजस्वं ददाति।

"रियल एस्टेट् व्यवसायं पृथक् कम्पनीयां विलीनीकरणस्य एषा रणनीतिः यत् स्वचालितमार्गेण सूचीबद्धं भविष्यति, तत् भागधारकमूल्यं वर्धयितुं अन्यत् सोपानम् अस्ति। रेमण्ड् लिमिटेड् इत्यस्य विद्यमानाः भागधारकाः नूतनसूचीकृते रियल एस्टेट् कम्पनीयां शेयर्स् इत्यस्य अनुपातेन प्राप्नुयुः १:१" इति रेमण्डस्य अध्यक्षः ग प्रबन्धनिदेशकः गौतम हरिसिंघनिया अवदत् ।

कम्पनीयाः कथनमस्ति यत् विच्छेदनं रेमण्ड् समूहस्य उक्तलक्ष्यैः सह सङ्गतं भवति यत् तस्य निगमसंरचनायाः सरलीकरणं तथा परिचालनसंरचनात्मकलाभानां कृते भागधारकमूल्यं वर्धयति। एतत् कदमः उद्योगविशिष्टविशेषज्ञतायुक्तानां स्वतन्त्रानां, समर्पितानां प्रबन्धनदलानां कृते व्यावसायिककेन्द्रीकरणं तीक्ष्णं कर्तुं प्रत्येकस्य क्षेत्रस्य विशिष्टगतिशीलतायाः अनुरूपं निवेशरणनीतिं च कर्तुं अनुमतिं दास्यति।