अधिकारिणः अवदन् यत् राज्यस्य राजधानी इटानगरे, पापुम पारे मण्डले च प्रचण्डवृष्ट्या प्रशासनेन आगामिपञ्चदिनानि यावत् विद्यालयाः बन्दाः कृताः।

लोहितमण्डले प्रचण्डवृष्ट्या मुख्यजलप्रदायसम्बन्धः प्रभावितः अस्ति । लोहितनद्याः तस्याः सहायकनद्याः च जलस्तरस्य उच्छ्रिततायाः कारणात् अनेके निम्नक्षेत्रेषु जलप्लावनम् अभवत् । प्रशासनेन मण्डलस्य विभिन्नेभ्यः जलप्रलयग्रस्तक्षेत्रेभ्यः ५२ जनान् निष्कासितम् अस्ति ।

नामसाई-चाङ्गलाङ्ग-मण्डलेषु असम-राइफल्स्-संस्थायाः ‘ऑपरेशन सेवियर्’ इति संस्था फसितानां नागरिकानां उद्धाराय, जलप्रलयेन विनाशितानां ग्रामजनानां कृते राहतस्य च आरम्भं कृतवती अस्ति

विजोयपुर, धरमपुर, मुडोई, सृष्टिपुर, हन्थीमाराबील्, चौखम् इत्यादिषु दूरस्थेभ्यः ग्रामेभ्यः असम राइफल्स् इत्यस्य सैनिकैः प्रायः ५०० नागरिकाः उद्धारिताः सन्ति।

अपर सियाङ्ग-मण्डले रविवासरे विशालभूस्खलनेन पासिघाट्-यिङ्गकिओङ्ग-मार्गः अवरुद्धः ।

नाकाबन्दी एतावत् विशाला अस्ति यत् मौसमस्य स्थितिं स्वीकृत्य यातायातस्य पूर्णतया पुनर्स्थापनार्थं १० दिवसाभ्यधिकं समयः स्यात् इति कथ्यते।