नवीदिल्ली [भारत] केन्द्रे गठबन्धनसर्वकारेण बिहार-आन्ध्रप्रदेश-सदृशैः राज्यैः विशेषपदवीं प्राप्तुं पुनः आग्रहः केन्द्रितः अस्ति । मोदी ३.० इत्यस्य द्वयोः महत्त्वपूर्णयोः गठबन्धनसाझेदारयोः बिहारतः जेडीयू, आन्ध्रप्रदेशतः टीडीपी च स्वराज्येभ्यः विशेषपदवीं दातुं दबावेन भविष्यति।

परन्तु वर्तमानप्रावधानानाम् अन्तर्गतं राज्यानां कृते विशेषस्थितिः नास्ति । २०१४ तमस्य वर्षस्य अगस्तमासे १३ तमे योजनाआयोगस्य विघटनेन सह १४ तमे वित्तआयोगेन विशेषसामान्यवर्गराज्ययोः मध्ये किमपि भेदः न कृतः

१४ तमे वित्तआयोगस्य अनुशंसाः सर्वकारेण स्वीकृताः तथा च २०१५ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आरभ्य केन्द्रात् राज्येभ्यः करविचरणं, पूर्वं ३२ प्रतिशतात् ४२ प्रतिशतं यावत् वर्धितम्, अपि च सम्मुखीभूतानां राज्यानां राजस्वघातानुदानस्य नूतनं प्रावधानं अपि योजितम् कोऽपि संसाधनान्तरः ।

नूतनप्रावधानस्य अन्तर्गतं २०१५-१६ मध्ये राज्येषु कुलविकेन्द्रीकरणं ५.२६ लक्षकोटिरूप्यकाणि यावत् वर्धितम्, यदा २०१४-१५ तमे वर्षे ३.४८ लक्षकोटिरूप्यकाणि १.७८ लक्षकोटिरूप्यकाणां वृद्धिः अभवत्

राज्यानां भागः जनसांख्यिकीयप्रदर्शनं प्रोत्साहयितुं उद्दिष्टेन सूत्रेण भवति तथा च प्रत्येकं राज्यानां स्वस्य करराजस्वं संयोजयितुं प्रयत्नः भवति। सूत्रे भौगोलिकक्षेत्रं, वनावरणं, राज्यस्य प्रतिव्यक्तिं आयं च गृह्णाति ।

एन के सिंहस्य अध्यक्षतायां १५ तमे वित्तआयोगेन करविकेन्द्रीकरणं संशोधितं कृत्वा २०१९ तमे वर्षे जम्मू-कश्मीरस्य केन्द्रीयक्षेत्ररूपेण उत्कीर्णस्य अनन्तरं ४२ प्रतिशतात् ४१ प्रतिशतं यावत् न्यूनीकृतम् अतः राज्येषु वर्तमानं करवितरणं स्थास्यति २०२६ पर्यन्तं ४१ प्रतिशतं भवति ।

विशेषवर्गस्य स्थितिः अन्तर्गतं, यत् मार्च २०१५ पर्यन्तं प्रयोज्यम् आसीत्, विशेषश्रेणीराज्येभ्यः केन्द्रप्रायोजितानां सर्वेषां योजनानां कृते केन्द्रात् वित्तीययोगदानस्य ९० प्रतिशतं प्राप्यते स्म, राज्यानां योगदानं केवलं १० प्रतिशतं यावत् सीमितम् आसीत्

असम, त्रिपुरा, अरुणाचलप्रदेश, मेघालय, मणिपुर, नागालैण्ड, मिजोरम, सिक्किम, उत्तराखण्ड, हिमाचलप्रदेश, जम्मू-कश्मीर इत्यादीनां राज्यानां २०१५ तः पूर्वं विशेषश्रेणीराज्यस्य दर्जा प्रदत्ता आसीत् ।

९०:१० इति नियमः अद्यापि ईशानराज्येषु, पर्वतराज्येषु च प्रयोज्यः अस्ति, यद्यपि विशेषस्थितिवर्गः नास्ति । अन्ये सर्वे राज्याः ६०:४० अनुपातेन केन्द्रीयवित्तपोषणं प्राप्नुवन्ति, ६० प्रतिशतं केन्द्रसर्वकारस्य योगदानं, ४० प्रतिशतं राज्यानि च ।

यदि मोदी ३.० अन्तर्गतं गठबन्धनसर्वकारः स्थितिं पुनः अवलोकयितुं बिहार-आन्ध्रप्रदेशयोः विशेषवर्गस्य स्थितिं प्राप्तुं माङ्गल्याः पूर्तये निर्णयं करोति तर्हि प्रस्तावः अरविन्दपनागरिया-अन्तर्गतस्य १६ तमे वित्त-आयोगस्य समक्षं अथवा तेषां मंजूरीर्थं नीती-आयोगस्य समीपं प्रेषयितुं भवति।

बिहारस्य आन्ध्रप्रदेशस्य च अतिरिक्तं ओडिशा, छत्तीसगढ, राजस्थान च विशेषश्रेणीपदवीं प्राप्तुं आग्रहं कुर्वन्ति स्म ।

एतेन स्पष्टं भवति यत् वर्तमानप्रावधानानाम् अन्तर्गतं राज्यानां कृते विशेषवर्गस्य स्थितिः नास्ति । परन्तु, राजस्वघातं प्राप्य संसाधनान्तरं सम्मुखीकृत्य राज्येभ्यः अतिरिक्तवित्तीयसहायतापैकेज् प्रदातुं केन्द्रसर्वकारस्य विकल्पः अस्ति। अस्याः योजनायाः अन्तर्गतं आन्ध्रप्रदेशं बिहारं च अतिरिक्तं धनं प्रदत्तं भवितुमर्हति।

जूनमासस्य ११ दिनाङ्के मंगलवासरे केन्द्रेण जूनमासस्य कृते राज्येभ्यः करविचरणरूपेण १.३९ लक्षकोटिरूप्यकाणि विनियोजितानि सन्ति। वित्तमन्त्रालयेन उक्तं यत् एतत् विमोचनं जूनमासस्य विकेन्द्रीकरणराशिस्य नियमितविमोचनात् अतिरिक्तम् अस्ति। एतेन राज्याः विकासस्य पूंजीव्ययस्य च त्वरिततां कर्तुं समर्थाः भविष्यन्ति इति मन्त्रालयेन उक्तम्।

२०२४-२५ तमस्य वर्षस्य अन्तरिमबजटेन राज्येभ्यः करस्य वितरणं प्रति १२.१९ खरबरूप्यकाणि निर्धारितानि आसन् । एतेन विमोचनेन २०२४-२५ तमवर्षस्य कृते १० जूनपर्यन्तं राज्येभ्यः वितरिता कुलराशिः २.८ खरबरूप्यकाणि अस्ति ।

षोडशवित्तआयोगः सम्प्रति वित्तवर्षे २७-३१ यावत् करविकसनस्य रूपरेखां विकसितुं कार्यं कुर्वन् अस्ति । आयोगः राज्यानां विकासस्य आवश्यकताः, केन्द्रस्य कर-उत्साहस्य, दायित्वस्य च प्रवृत्तीनां परीक्षणं करिष्यति, तथैव स्वस्य अनुशंसां प्राप्स्यति |.

वित्तमन्त्रालयेन उक्तं यत् कोषविमोचनस्य नवीनतमपरिक्रमे उत्तरप्रदेशे २५,०६९.८८ कोटिरूप्यकाणि, बिहारे १४,०५६.१२ कोटिरूप्यकाणि, पश्चिमबङ्गे १०,५१३.४६ कोटिरूप्यकाणि च प्राप्तानि। राजस्थाने ८,४२१.३८ कोटिरूप्यकाणि प्राप्तानि, मध्यप्रदेशे तु ८,४२१.३८ कोटिरूप्यकाणि प्राप्तानि। १०,९७०.४४ कोटिरूप्यकाणि ।