नाम न प्रकाशयितुं शर्तं कृत्वा अधिकारी अवदत् यत् अन्तर्राष्ट्रीयमान्यताप्राप्तसर्वकाराय निष्ठावान् ताइज्-सैन्य-अक्षस्य मुख्यः जनरल् अब्दुल-अजीज् मजिदी मध्यमरूपेण क्षतिग्रस्तः अभवत् यतः हुथी-दलेन नियतसैनिकानाम् क्षेत्रनिरीक्षणकाले तस्य काफिले त्रीणि गोलाकाराः प्रहारितवन्तः वायव्य ताइज्-नगरे इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

मजिदी इत्यस्य पञ्च सहचराः अपि घातिताः, केचन गम्भीराः इति अधिकारी अजोडत्, तेषां चिकित्सायै चिकित्सालये स्थानान्तरणं कृतम् इति अवलोक्य।

२०१४ तमे वर्षे यमनदेशे दीर्घकालं यावत् गृहयुद्धं प्रारब्धम् यदा हुथी-सैनिकाः उत्तरयमेन्-देशस्य अधिकांशं भागं गृहीत्वा राजधानी-सना-नगरात् सर्वकारं बहिः कृतवन्तः ।

सऊदी-नेतृत्वेन सैन्यसङ्घटनेन २०१५ तमे वर्षे सर्वकारस्य शासनं पुनः स्थापयितुं प्रयत्नः कृतः ।

गृहयुद्धस्य आरम्भात् एव सर्वकारनियन्त्रित ताइज्-देशः हौथी-नगरस्य घेरणे अस्ति ।