नवीदिल्ली [भारत], भारतीयजूडोकायाः ​​तुलिका मानः ओलम्पिक-क्रीडायाः योग्यतायाः सम्भावनायाः विषये चिन्तिता आसीत् । परन्तु इदानीं पेरिस्-क्रीडायां स्वस्थानं गारण्टीकृत्य सा स्वगृहं स्वर्णम् आनेतुं आशास्ति । २५ वर्षीयः अयं व्यक्तिगतः उद्देश्यः निर्धारितवान् यत् न्यूनातिन्यूनं कांस्यपदकस्य मेलनं कर्तुं शक्नोति।

अन्तर्राष्ट्रीयजूडोसङ्घस्य (IJF) मंगलवासरे जारीकृतस्य नवीनतमक्रमाङ्कनस्य अनुसारं तुलिका भारतस्य कृते पेरिस् ओलम्पिककोटां जूडो-क्रीडायां सुरक्षितवती। २०२२ तमे वर्षे राष्ट्रमण्डलक्रीडायाः रजतपदकविजेत्री महाद्वीपीयकोटाद्वारा महिलानां +७८किलोग्रामविभागे कोटां सुरक्षितवती ।

's जूडो स्टार तुलिका मान ☑️ सह एक वार्ता सत्र

#TOPSchemeAthlete #Paris2024, प्रशिक्षण-दिनचर्या इत्यादीनि अनेकानि।

ट्यून कृत्वा शृणुत #CWG 2022 यथा सा #पैरिसओलम्पिक2024.

शुभकामना, तुलिका!!pic.twitter.com/DKUTFsIyxr

साई मीडिया (@Media_SAI) 26 जून, 2024

"जूडो सर्वदा आश्चर्यैः परिपूर्णः आसीत् तथा च कदापि न जानाति यत् कस्मिन् अपि समये किं भविष्यति। अतः तस्मिन् दिने किं भविष्यति इति कदापि न जानाति। पश्यन्तु अहं कथं पेरिस् ओलम्पिकं प्राप्तवान्। परन्तु मम प्रशिक्षणं पश्यन् अहं आशासे अहं न्यूनातिन्यूनम् अन्तिमपक्षे न चेत् कांस्यपदकक्रीडायां गमिष्यामि इति वयं सुवर्णस्य प्रशिक्षणं कुर्मः इति तुलिका एसएआई मीडिया इत्यस्मै अवदत्।

तुलिका २०२२ तमे वर्षे चोटं प्राप्य ओलम्पिक-क्रीडायाः योग्यतायाः क्षमतायाः विषये प्रश्नं कृतवती ।अस्य आयोजनस्य योग्यतायाः अवधिः २०२२ तमस्य वर्षस्य जून-मासस्य २२ दिनाङ्के आरब्धः, २०२४ तमस्य वर्षस्य जून-मासस्य २३ दिनाङ्के च समाप्तः भवितुम् अर्हति स्म तथापि कनाडादेशस्य पोर्टुओण्डो इसासी-क्रीडायाः उपरि तस्याः विजयः पूर्वमासे अबुधाबीनगरे विश्वचैम्पियनशिप्स्-क्रीडायां ३२-परिक्रमेण ओलम्पिक-क्रमाङ्कने तस्याः स्थानं उन्नतम् अभवत् ।

"यात्रा रोमाञ्चकारी अभवत्। मम प्रशिक्षकः (यशपाल सोलन्की) लक्ष्यं कर्तुं आयोजनानां पञ्चाङ्गं रचितवान् आसीत्, परन्तु ओलम्पिकः तस्य भागः नासीत्" इति सा अवदत्।

पूर्वं तुलिका २०२२ तमस्य वर्षस्य जूनमासस्य २२ दिनाङ्कात् २०२४ तमस्य वर्षस्य जूनमासस्य २३ दिनाङ्कपर्यन्तं योग्यताकाले १३४५ क्रमाङ्कनबिन्दवः प्राप्तवती ।भारतस्य कृते महाद्वीपीयकोटां प्राप्तुं सा क्रमाङ्कने ३६ स्थानं प्राप्तवती

तुलिका भोपालनगरस्य निवासी अस्ति, राष्ट्रिय-अन्तर्राष्ट्रीयस्तरयोः निरन्तरं प्रदर्शनं कृतवती अस्ति । सा २०१७ तमे वर्षे बुडापेस्ट्-नगरे विश्वचैम्पियनशिप्-क्रीडायां, २०१७ तमे वर्षे टोक्यो-विश्वजूडो-चैम्पियनशिप्-क्रीडायां च भागं गृहीतवती । २०२३ तमे वर्षे कुवैत-नगरे एशिया-ओपन-क्रीडायाम् अपि सा रजतपदकं प्राप्तवती ।

राष्ट्रीय ओलम्पिकसमितीनां (NOCs) ओलम्पिकक्रीडायां स्वस्वदेशानां प्रतिनिधित्वस्य अनन्यः अधिकारः भवति तथा च पेरिसक्रीडायां क्रीडकानां सहभागिता तेषां एनओसी-सङ्घस्य चयनं पेरिस् २०२४-क्रीडायां स्वप्रतिनिधिमण्डलस्य प्रतिनिधित्वार्थं भवति इति निर्भरं भवति

ओलम्पिकजूडो-क्रीडायाः कृते एनओसी-सङ्घटनैः पुष्टिः कर्तव्या भविष्यति यत् ते कोटास्थानानां उपयोगं जुलै-मासस्य २ दिनाङ्कपर्यन्तं करिष्यन्ति इति ।