नवीदिल्ली, भारतं शान्तिपूर्णस्य स्थिरस्य च क्षेत्रस्य कृते सहायकभूमिकां निर्वहितुं प्रयतते इति प्रधानमन्त्रिणा नरेन्द्रमोदी सोमवासरे मास्कोनगरस्य आरम्भात् परं तस्य देशस्य प्रथमयात्रायां रूसदेशस्य द्विदिनात्मकं उच्चस्तरीययात्रायां प्रवृत्तः युक्रेनदेशस्य आक्रमणम् ।

मास्कोनगरे २२ तमे भारत-रूस-शिखरसम्मेलने मंगलवासरे वार्तायां भवितुं पूर्वं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अद्य रात्रौ भारतीयप्रधानमन्त्रीणां निजभोजनस्य आयोजनं कर्तुं निश्चितः अस्ति।

२०१९ तमे वर्षात् परं मोदी इत्यस्य प्रथमा रूसयात्रा, २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-सङ्घर्षस्य आरम्भस्य अनन्तरं प्रथमा, अपि च प्रधानमन्त्रित्वेन तृतीयकार्यकालस्य प्रथमा द्विपक्षीयः विदेशयात्रा अस्ति९ जुलै दिनाङ्के रूसदेशे स्वस्य सङ्गतिं समाप्तं कृत्वा मोदी ४० वर्षाणाम् अधिकेभ्यः परं भारतीयप्रधानमन्त्री प्रथमवारं तस्मिन् देशे आस्ट्रियादेशं प्रति प्रस्थास्यति।

मोदी-पुटिन-शिखर-वार्तायां व्यापार-ऊर्जा-रक्षा-क्षेत्रे द्विपक्षीयसहकार्यं अधिकं वर्धयितुं केन्द्रं भविष्यति इति अपेक्षा अस्ति। युक्रेन-सङ्घर्षः चर्चासु दृश्यते।

मोदी इत्यनेन उक्तं यत्, भारतस्य रूसस्य च विशेषाधिकारयुक्ता सामरिकसाझेदारी विगतदशवर्षेषु उन्नता अभवत्, यत्र ऊर्जा, सुरक्षा, व्यापारः, निवेशः, स्वास्थ्यं, शिक्षा, संस्कृतिः, पर्यटनं, जनजनविनिमयः च इति क्षेत्राणि सन्ति तस्य प्रस्थानवक्तव्ये ।सः अवदत् यत् अहं मम मित्रराष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह द्विपक्षीयसहकार्यस्य सर्वेषां पक्षानाम् समीक्षां कर्तुं, विभिन्नेषु क्षेत्रीयवैश्विकविषयेषु दृष्टिकोणान् साझां कर्तुं च उत्सुकः अस्मि।

शान्तिपूर्णस्य स्थिरस्य च प्रदेशस्य कृते वयं समर्थकभूमिकां कर्तुं प्रयत्नशीलाः स्मः इति सः किमपि विशिष्टं सन्दर्भं न दत्त्वा अवदत्।

नवीदिल्ली रूसेन सह स्वस्य "विशेषस्य विशेषाधिकारयुक्तस्य च सामरिकसाझेदारी" इत्यस्य दृढतया रक्षणं कुर्वती अस्ति तथा च युक्रेन-सङ्घर्षस्य अभावेऽपि सम्बन्धेषु गतिं निर्वाहयति।भारतेन अद्यापि युक्रेनदेशे रूसस्य आक्रमणस्य निन्दा न कृता, संवादेन कूटनीतिद्वारा च द्वन्द्वस्य समाधानार्थं निरन्तरं प्रस्तावः कृतः।

प्रधानमन्त्रिणा उक्तं यत् एतेन भ्रमणेन तस्मै रूसदेशे जीवन्तं भारतीयसमुदायं मिलितुं अवसरः अपि प्राप्यते।

'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये मोदी अवदत् यत् - "आगामिषु दिनत्रयेषु, रूस-आस्ट्रिया-देशयोः भविष्यति। एतानि भ्रमणं एतेषां राष्ट्रैः सह सम्बन्धं गभीरं कर्तुं अद्भुतः अवसरः भविष्यति, येषां सह भारतेन मैत्रीयाः परीक्षणं समयः कृतः अस्ति।९ तः १० जुलैपर्यन्तं आस्ट्रियादेशस्य यात्रायां प्रधानमन्त्री भारतस्य "स्थिरविश्वसनीयः भागीदारः" इति देशस्य वर्णनं कृतवान् ।

मोदी अवदत् यत् आस्ट्रियादेशे राष्ट्रपतिः अलेक्जेण्डर् वैन् डेर् बेलेन्, चान्सलर कार्ल् नेहॅमर् च मिलितुं मम अवसरः भविष्यति।

"आस्ट्रिया अस्माकं स्थिरः विश्वसनीयः च भागीदारः अस्ति तथा च वयं लोकतन्त्रस्य बहुलवादस्य च आदर्शान् साझां कुर्मः।""40 वर्षाणाम् अधिकेभ्यः परं भारतीयप्रधानमन्त्री इत्यस्य प्रथमा यात्रा अस्ति। अन्येषु नवीनता, प्रौद्योगिक्याः, स्थायिविकासस्य च नूतनेषु उदयमानेषु च क्षेत्रेषु अस्माकं साझेदारीम् अधिकाधिकं ऊर्ध्वतां नेतुम् अहं मम चर्चां प्रतीक्षामि" इति सः अवदत्।

मोदी उक्तवान् यत् सः परस्परं लाभप्रदव्यापारनिवेशस्य अवसरानां अन्वेषणार्थं उभयपक्षस्य व्यापारनेतृभिः सह विचारविनिमयं कर्तुं उत्सुकः अस्ति।

"अहं आस्ट्रियादेशे भारतीयसमुदायेन सह अपि संवादं करिष्यामि यत् तेषां व्यावसायिकतायाः आचरणस्य च कृते सुप्रसिद्धः अस्ति" इति सः अवदत्।मोदी इत्यस्य मास्को-भ्रमणात् पूर्वं क्रेमलिन-प्रवक्ता दिमित्री पेस्कोवः अवदत् यत् एजेण्डा 'विस्तृतः' भविष्यति ।

"स्पष्टतया कार्यसूची विस्तृता भविष्यति, यदि अतिव्यस्तता न वक्तव्यम्। आधिकारिकं भ्रमणं भविष्यति, अतः वयं आशास्महे यत् प्रमुखाः अनौपचारिकरूपेण अपि वार्तालापं कर्तुं शक्नुवन्ति" इति सः अवदत्।

वार्तायां मोदी आग्रहं करिष्यति यत् रूसः रूसीसैन्यस्य सहायककर्मचारिणः भारतीयानां नियुक्तिं समाप्तं करोतु, अद्यापि बलेन कार्यं कुर्वतां गृहं प्रति प्रत्यागमनं सुनिश्चितं करोतु।भारतस्य प्रधानमन्त्री रूसराष्ट्रपतियोः वार्षिकशिखरसम्मेलनं द्वयोः देशयोः सामरिकसाझेदारीयां सर्वोच्चं संस्थागतसंवादतन्त्रम् अस्ति ।

वार्षिकशिखरसम्मेलनानि वैकल्पिकरूपेण भारते, रूसदेशे च भवन्ति ।

अन्तिमः शिखरसम्मेलनं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ६ दिनाङ्के नवदिल्लीनगरे अभवत् । राष्ट्रपतिः पुटिन् शिखरसम्मेलने भागं ग्रहीतुं भारतं गतवान् आसीत् ।शिखरसम्मेलने द्वयोः पक्षयोः "शान्ति-प्रगति-समृद्धि-कृते भारत-रूस-साझेदारी" इति शीर्षकेण संयुक्तवक्तव्येन बहिः आगमनस्य अतिरिक्तं २८ एमओयू-सम्झौतानां मुद्रणं कृतम्

प्रधानमन्त्री मोदी राष्ट्रपतिः पुटिन् च अन्तिमे समये २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के उज्बेकिस्तानस्य समरकन्द्-नगरे शङ्घाई-सहकार-सङ्गठनस्य (SCO) शिखरसम्मेलनस्य हाशियायां द्विपक्षीयवार्ताः अभवताम्

समागमे मोदी प्रसिद्धतया पुटिन् इत्यस्य उपरि युक्रेनदेशे द्वन्द्वस्य समाप्त्यर्थं दबावं दत्तवान् आसीत् यत् "अद्यतनयुगं युद्धस्य नास्ति" इति ।२०२२ तमस्य वर्षस्य फरवरीमासे युक्रेनदेशे रूसस्य आक्रमणात् परं मोदी पुटिन्, युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की च सह अनेकानि दूरभाषेण वार्तालापं कृतवान् ।