लियू २०२२ जनवरीपर्यन्तं प्रायः १९ मासान् यावत् वनप्लस् इण्डिया इत्यस्य विक्रयप्रमुखरूपेण कार्यं कृतवान् ।

कम्पनी विज्ञप्तौ उक्तवती यत् सा मुख्यरेखायाः उपस्थितिं निरन्तरं सुदृढां करोति, देशे च स्वस्य उपस्थितिं निरन्तरं विस्तारयति।

“अपि च, रोबिन् लियू अस्माभिः सह सम्मिलितस्य अतिरिक्तं, वयं तस्य रामगोपाल रेड्डी इत्यस्य साझेदारी कर्तुं प्रसन्नाः स्मः यः वनप्लस् इण्डिया क्षेत्रस्य उपराष्ट्रपतिरूपेण अस्माभिः सह पुनः सम्मिलितः अस्ति” इति कम्पनी अजोडत्।

वनप्लस् इत्यस्य उत्पादरणनीतिप्रयत्नानाम् अग्रे गमने रामगोपालः महत्त्वपूर्णां भूमिकां निर्वहति।

“अतिरिक्तं रणजीतसिंहः वनप्लस् इण्डियाक्षेत्रस्य कृते अस्माकं विक्रयनिदेशकः अपि निरन्तरं वर्तते, क्षेत्रस्य कृते प्रमुखयोगदानदातृरूपेण च कार्यं करोति” इति कम्पनी अवदत्

वनप्लस् इत्यनेन उक्तं यत् तस्य “सुदृढं स्थिरं च भारतनेतृत्वदलं स्थापितं” अस्ति ।

गतवर्षस्य जूनमासे वनप्लस् इण्डिया इत्यस्य मुख्यकार्यकारीरूपेण कार्यं कुर्वन् नवनीतः नकरा अग्रे गतः । सः भारते परिचालनस्य, समग्रव्यापाररणनीत्याः च अग्रणीः अभवत् ।

पश्चात् सः व्यापारिकवाणिज्यस्य सर्वचैनलमञ्चे पाइन् लैब्स् इत्यस्य मुख्यराजस्वपदाधिकारीरूपेण सम्मिलितवान् ।