जम्मू, जम्मू-कश्मीर-उच्चन्यायालयस्य बार-सङ्घस्य पूर्वाध्यक्षस्य मियान् अब्दुल-कयूमस्य पुलिस-रिमाण्ड् सोमवासरे जम्मू-नगरस्य निर्दिष्टेन एनआईए-न्यायालयेन षड्दिनानि यावत् वर्धितः।

२०२० तमे वर्षे सहकारिणः अधिवक्तुः बाबरकाद्री इत्यस्य हत्यायाः षड्यंत्रे कथितरूपेण संलग्नः इति कारणेन कायूमः जूनमासस्य २५ दिनाङ्के गृहीतः आसीत् ।

अखिलपक्षीयहुर्रियतसम्मेलनेन सह सम्बद्धः कश्मीरस्य प्रमुखः व्यक्तिः ७६ वर्षीयः आरोपी जम्मू-कश्मीरपुलिसस्य राज्यजागृतिसंस्थायाः (एसआईए) निग्रहे गृहीतः।

मानवअधिकारविशेषज्ञः काद्री २०२० तमस्य वर्षस्य सितम्बरमासे स्वनिवासस्थाने घातकरूपेण गोली मारितः आसीत् ।

न्यायालयस्य कार्यवाहीयां न्यायाधीशः अवलोकितवान् यत् अन्वेषणम् अद्यापि प्रारम्भिकपदे एव अस्ति तथा च प्रकरणस्य प्रगतेः कृते अभियुक्तस्य अग्रे रिमाण्डः आवश्यकः अस्ति।

"पक्षयोः प्रतिद्वन्द्वीनिवेदनानां विचारं कृत्वा, प्रकरण-डायरी-मध्ये नवीनतम-प्रविष्टीनां पठनं कृत्वा, विषये विचारपूर्वकं विचारं कृत्वा, प्रकरणस्य अन्वेषणं...अद्यापि प्रारम्भिकपदे एव अस्ति इति लक्ष्यते।

"अतः तस्य अग्रे पुलिस-अभिरक्षणे निरोधः अत्यावश्यकः यतः अन्वेषण-संस्थायाः कृते अन्वेषणस्य अग्रे प्रगतेः कृते अभियुक्तात् सर्वाणि सम्भाव्यसूचनाः प्राप्तुं अवसरः दातव्यः" इति तृतीयः अतिरिक्तः जिला-सत्र-न्यायाधीशः (TADA)। /पोटा) जतिन्दरसिंह जमवाल इत्यनेन स्वस्य द्विपृष्ठीयक्रमेण उक्तम्।

वकिलरूपेण ४० वर्षाणाम् अनुभवं विद्यमानः कायूमः स्वस्य पुलिस-रिमाण्ड्-विस्तारस्य विरोधं कृतवान् ।

सः स्वस्य स्वास्थ्यस्य स्थितिविषये चिन्ताम् उत्थापितवान् यत् तस्य नियमितचिकित्सायाः आवश्यकता अस्ति यत्र इन्सुलिन्-मात्रा अपि अस्ति ।

तस्य प्रतिरोधस्य अभावेऽपि न्यायालयेन अभियुक्तानां कृते पर्याप्तचिकित्सापरिचर्यायाः निर्देशं दत्त्वा तस्य पुलिस-रिमाण्ड्-मासस्य ६ जुलैपर्यन्तं विस्तारः कृतः ।

अभियोजनपक्षस्य तर्कः आसीत् यत् अभियुक्तः अन्वेषणस्य पूर्णतया सहकार्यं न करोति तथा च प्रकरणसम्बद्धानि अधिकानि सूचनानि संग्रहीतुं अग्रे निरोधः अत्यावश्यकः।

जम्मू-कश्मीरपुलिसस्य महानिदेशकेन अन्वेषणस्य एसआईए-सङ्घं प्रति स्थानान्तरणस्य विषये आरोपिणां दावाः न्यायालयेन अङ्गीकृताः।

कायूमस्य गृहीतत्वानन्तरं तत्क्षणमेव जम्मूनगरं नीत्वा न्यायालयस्य समक्षं प्रस्तुतः। अस्मिन् वर्षे प्रारम्भे एव अस्य प्रकरणस्य न्यायपूर्णस्य निष्पक्षस्य च न्यायाधीशस्य कृते श्रीनगरात् जम्मू-नगरं स्थानान्तरितम् आसीत् ।

अभियुक्तः, यः स्वयमेव प्रकरणस्य तर्कं कर्तुं चितवान्, सः २० जनवरी दिनाङ्के एव प्रकरणे अन्वेषणसंस्थायाः आह्वानं कृतवान् तदनन्तरं सः नियमितरूपेण उपस्थितः अभवत्, तथैव पूर्णतया सहकार्यं च कृतवान् इति आधारेण पुलिस-निरोधस्य अवधिविस्तारस्य प्रतिरोधं कृतवान् प्रकरणस्य अन्वेषणं यावत् सः "किमपि औचित्यं विना" गृहीतः न भवति स्म ।

अभियुक्तः अवदत् यत् वर्तमानः प्रकरणः २०२० तमे वर्षे पञ्जीकृतः अस्ति तथा च न्यायाधीशस्य कार्यवाही अपि पर्याप्तरूपेण सम्पन्ना अस्ति।

दूरदर्शनविमर्शेषु बहुधा दृश्यमानः मानवअधिकारविशेषज्ञः काद्री २०२० तमस्य वर्षस्य सितम्बरमासे नगरस्य हवलक्षेत्रे स्वनिवासस्थाने घातकरूपेण गोली मारितः आसीत् ।२०१८ तमे वर्षे सः हत्यायाः प्रयासात् संकीर्णतया बृतः आसीत्

२०२२ तमस्य वर्षस्य अगस्तमासे पुलिसैः श्रीनगरनगरस्य कयूमस्य निवासस्थानेषु अन्ययोः वकिलयोः च अन्वेषणं कृत्वा विविधानि डिजिटलयन्त्राणि, बैंकविवरणानि, दस्तावेजाः च जप्ताः, प्रचलति अन्वेषणस्य भागरूपेण

विगतसप्टेम्बरमासे काद्रीहत्यायाः समाधानं कर्तुं यत्किमपि सूचनां प्राप्नुयात् तदर्थं एसआईए १० लक्षरूप्यकाणां पुरस्कारस्य घोषणां कृतवती।

कादरी-हत्यायां लश्कर-ए-तैबा-सेनापतिः साकिब-मंजूर् इत्यस्य संलग्नतायाः आरोपः पुलिसैः कृतः आसीत् । २०२२ तमे वर्षे श्रीनगरे अन्येन उग्रवादीसेनापतिना सह पुलिससङ्घर्षे मञ्जूरः मारितः ।