नवीदिल्ली, दिल्ली उच्चन्यायालयेन सोमवासरे तिहारकारागारस्य अधिकारिभ्यः आह यत् ते दिल्ली आबकारीघोटाले प्रकरणेषु गृहीतस्य मुख्यमन्त्री अरविन्द केजरीवालस्य वकिलैः सह अतिरिक्त-वर्चुअल्-समागमं याचयितुम् आग्रहं कुर्वन्तु।

न्यायाधीशः नीना बंसल कृष्णा कारागारस्य अधिकारिभ्यः उत्तरं दातुं पञ्चदिनानि दत्त्वा १५ जुलै दिनाङ्के तर्कार्थं विषयं सूचीकृतवान्।

केजरीवालः विडियो सम्मेलनद्वारा स्वस्य वकिलैः सह एकसप्ताहे अतिरिक्तसमागमद्वयं अनुमोदयितुं कारागारस्य अधिकारिभ्यः निर्देशार्थं स्वस्य आवेदनं अङ्गीकृत्य प्रथमजुलाईदिनाङ्कस्य निष्पक्षन्यायालयस्य आदेशं चुनौतीं दत्तवान्।

सम्प्रति जेलस्थस्य आम आदमीपक्षस्य राष्ट्रियसंयोजकस्य प्रतिसप्ताहं स्वस्य वकिलैः सह द्वौ समागमौ अनुमतिः अस्ति।

केजरीवालस्य वकिलस्य तर्कः आसीत् यत् आप-नेता देशे सर्वत्र ३५ मुकदमानां सामनां कुर्वन् अस्ति तथा च निष्पक्षविचाराधिकारस्य आधारेण प्रकरणानाम् विषये चर्चां कर्तुं तस्य वकिलैः सह वीडियो सम्मेलनद्वारा अतिरिक्त-समागमद्वयं आवश्यकम्।

प्रवर्तननिदेशालयस्य वकीलः अपि अवदत् यत् सः याचिकायाः ​​उत्तरं दातुम् इच्छति।

न्यायालयेन याचिकायां किं आक्षेपः इति पृष्टः कारागाराधिकारिणां प्रतिनिधित्वेन वकिलः अवदत् यत् नियमः सर्वेषां कृते समानः अस्ति तथा च बन्दी सप्ताहे स्वस्य अधिवक्त्रेण सह द्वौ समागमौ कर्तुं अर्हति इति।

सः अजोडत् यत् सर्वे ३५ प्रकरणाः एकसप्ताहे एकत्रैव न श्रूयन्ते अतः, अतिरिक्तसमागमस्य आवश्यकता नास्ति।

निष्पक्षन्यायालयेन याचिका अङ्गीकृता यत् आवेदकस्य वकिलः न्यायालयं प्रत्यययितुं असफलः अभवत् यत् आवेदकः कथं तस्मिन् एव आधारे वीडियो सम्मेलनद्वारा अतिरिक्तकानूनीसमागमद्वयस्य अधिकारिणी अस्ति यस्य विषये पूर्वादेशे चर्चा कृता, निबद्धा च।

पृथक् पृथक् याचिकासु केजरीवालः कथितस्य आबकारीनीतिघोटालेन केन्द्रीयजागृतिब्यूरो (सीबीआई) इत्यनेन पञ्जीकृते भ्रष्टाचारप्रकरणे स्वस्य गिरफ्तारीम् चुनौतीं दत्तवान् अस्ति तथा च जमानतमपि याचितवान्।

उभयत्र याचिका उच्चन्यायालये लम्बितौ स्तः।

आपनेता सीबीआइ-संस्थायाः जूनमासस्य २६ दिनाङ्के तिहारकारागारात् गृहीतः, यत्र सः अद्यापि प्रवर्तननिदेशालयेन (ईडी) दाखिले सम्बद्धे धनशोधनप्रकरणे न्यायिकनिग्रहे निरुद्धः अस्ति।

२१ मार्च दिनाङ्के ईडी-द्वारा गृहीतस्य केजरीवालस्य २० जून दिनाङ्के धनशोधनप्रकरणे निष्पक्षन्यायालयेन जमानतः प्राप्तः परन्तु निष्पक्षन्यायालयस्य आदेशः उच्चन्यायालयेन स्थगितः।

दिल्ली लेफ्टिनेंट गवर्नर् इत्यनेन तस्याः निर्माणं निष्पादनं च सम्बद्धानां कथितानां अनियमितानां भ्रष्टाचाराणां च सीबीआय-जाँचस्य आदेशः दत्तः ततः परं २०२२ तमे वर्षे आबकारीनीतिः निरस्तः अभवत्

सीबीआई तथा ईडी इत्येतयोः अनुसारं आबकारीनीतिं परिवर्तयन्ते सति अनियमिताः अभवन्, अनुज्ञापत्रधारकाणां कृते अनुचितं अनुग्रहं च प्रसारितम्।