नवीदिल्ली, निर्वाचनआयोगेन सर्वेषां ५४३ लोकसभाक्षेत्राणां परिणामाः घोषिताः, यत्र भाजपा २४०, काङ्ग्रेसपक्षः ९९ आसनानि प्राप्तवान्।

अन्तिमः परिणामः यः घोषितः आसीत् सः महाराष्ट्रस्य बीड-निर्वाचनक्षेत्रस्य आसीत्, यत्र राकांपा-पक्षस्य (शरदपवारस्य) प्रत्याशी बजरंग-मनोहरसोनवाने-पक्षः भाजपा-पक्षस्य पङ्कजामुण्डे-पक्षस्य ६५५३ मतैः पराजितः अभवत्

लोकसभायाः ५४३ सदस्याः सन्ति । परन्तु भाजपायाः सूरतप्रत्याशी मुकेशदलालस्य निर्विरोधनिर्वाचितस्य अनन्तरं ५४२ सीटानां कृते मतगणना अभवत् ।

निर्वाचनआयोगस्य जालपुटानुसारं लोकसभानिर्वाचने सर्वेषु राज्येषु केन्द्रशासितप्रदेशेषु च दलानाम् आसनानां संख्या निम्नलिखितरूपेण अस्ति ।

भाजपा - 240

काङ्ग्रेस - 99

समाजवादी पार्टी - 37

तृणमूल काँग्रेस - 29

डीएमके - 22

तेलुगु देशम पार्टी - 16

जदयू - 12

शिवसेना (उद्धव बालासाहेब ठाकरे) - 9

राकांपा (शरद पवार) - 8

शिवसेना - 7

लोक जनशक्ति पार्टी (राम विलास) - 5

वाईएसआरसीपी - 4

राजद - 4

भाकपा (म) - 4

भारतीय संघ मुस्लिम लीग - 3

आप - 3

झारखण्ड मुक्ति मोर्चा - 3

जनसेन पार्टी - 2

भाकपा (एमएल) (मुक्ति) - 2

जद (स) - 2

विदुथलै चिरुथैगल कच्ची - २

भाकपा - 2

राष्ट्रीय लोक दल - 2

राष्ट्रीय सम्मेलन - 2

संयुक्त जनपक्ष, उदारवादी - 1

असोम गण परिषद् - 1

हिन्दुस्तानी आवाम मोर्चा (धर्मनिरपेक्ष) - 1

केरल काँग्रेस - 1

क्रान्तिकारी समाजवादी दल - 1

राकांपा - 1

जनपक्षस्य स्वरः - १

ज़ोराम जन आन्दोलन - 1

शिरोमणि अकाली दल - 1

राष्ट्रीय लोकतांत्रिक पार्टी - 1

भारत आदिवासी पार्टी - 1

सिक्किम क्रांतिकारी मोर्चा - 1

मरुमालार्चि द्रविड़ मुनेत्र कझगम - 1

आजाद समाज पार्टी (कांशी राम) - 1

अपन दल (सोनेयलाल) - 1

अजसु पार्टी - 1

ऐम् - १

स्वतन्त्र - ७