कोलकाता-नगरस्य नोबेल्-पुरस्कारविजेता अमर्त्यसेनः बुधवासरे प्रतिपादितवान् यत् हाले लोकसभा-निर्वाचनपरिणामाः भारतं ‘हिन्दुराष्ट्रम्’ नास्ति इति तथ्यं सूचयन्ति।

अमेरिकादेशात् सायंकाले कोलकातानगरम् आगतः सेनः अपि नूतनप्रबन्धे अपि “विनाविचारेण” जनान् सलाखयोः पृष्ठतः स्थापयितुं “निरन्तरता” इति विषये अप्रसन्नतां प्रकटितवान्

अत्र नेताजीसुभाषचन्द्रबोस-अन्तर्राष्ट्रीयविमानस्थानके बङ्गला-समाचारचैनल-सञ्चारमाध्यमेन सेनः अवदत् यत् भारतं ‘हिन्दुराष्ट्र’ नास्ति इति केवलं निर्वाचनपरिणामेषु प्रतिबिम्बितम् अस्ति।

"प्रत्येकनिर्वाचनानन्तरं परिवर्तनं द्रष्टुं वयं सर्वदा आशास्महे। पूर्वं (भाजपा-नेतृत्वस्य केन्द्रसर्वकारस्य समये) यत् किमपि घटितं यथा जनान् विना विवादं सलाखयोः पृष्ठतः स्थापयित्वा, धनिक-दरिद्रयोः मध्ये अन्तरं विस्तारयितुं च, अद्यापि निरन्तरं वर्तते। तत् अवश्यमेव निवर्तयतु” इति सः अवदत् ।

विशेषतः यदा भारतं धर्मनिरपेक्षसंविधानयुक्तः धर्मनिरपेक्षः देशः अस्ति तदा राजनैतिकरूपेण मुक्तचित्तस्य आवश्यकता वर्तते इति प्रख्यातः अर्थशास्त्री अवदत्।

९० वर्षीयः सेनः अवदत् यत्, “भारतं ‘हिन्दुराष्ट्र’ इति परिणतुं विचारः समीचीनः न मन्ये ।

नूतनं संघमन्त्रिमण्डलं “पूर्वस्य प्रतिलिपिः” इति अपि तस्य मतम् आसीत् ।

“मन्त्रिणः अपि एतादृशानि विभागानि निरन्तरं धारयन्ति। किञ्चित् परिवर्तनं कृत्वा अपि राजनैतिकशक्तिशालिनः अद्यापि शक्तिशालिनः सन्ति” इति सः अवदत्।

सेनः स्मरणं कृतवान् यत् बाल्यकाले यदा भारतं आङ्ग्लशासनस्य अधीनम् आसीत् तदा जनाः विना कस्यापि न्यायाधीशस्य कारागारं गच्छन्ति स्म ।

“यदा अहं युवा आसम् तदा मम बहवः मातुलाः, मातुलभ्रातरः च अविचारेण कारागारे स्थापिताः आसन् । भारतं अस्मात् मुक्तं भविष्यति इति अस्माभिः आशा कृता आसीत् । एतत् न स्थगितम् इति कारणेन काङ्ग्रेस-पक्षस्य अपि दोषः अस्ति । ते तत् न परिवर्तयन्ति स्म... परन्तु, वर्तमानसर्वकारे व्यवहारे एतत् अधिकं वर्तते” इति नोबेल् पुरस्कारविजेता अवदत्।

अयोध्यानगरे राममन्दिरस्य निर्माणं कृत्वा अपि फैजाबादलोकसभासीटं भाजपायाः हानिः इति विषये सेनः अवदत् यत् देशस्य यथार्थपरिचयस्य छायाकरणस्य प्रयासाः कृताः।

"... एतावत् धनं व्यययित्वा राममन्दिरस्य निर्माणं... भारतं 'हिन्दुराष्ट्रम्' इति चित्रयितुं, यत् महात्मागान्धी, रवीन्द्रनाथ टैगोर, नेताजी सुभाषचन्द्रबोसः च देशे न भवितुम् अर्हति स्म। एतत् एकं प्रयासं दर्शयति।" भारतस्य यथार्थपरिचयस्य उपेक्षां कुर्वन्ति, तस्य परिवर्तनं च भवितुमर्हति” इति सः अवदत्।

सेनः अपि अवदत् यत् भारते बेरोजगारी वर्धमाना अस्ति, प्राथमिकशिक्षा, प्राथमिकस्वास्थ्यसेवा इत्यादीनां क्षेत्राणां उपेक्षा भवति।