सीरियादेशीयाः लेबनानदेशस्य चालकेन सह गृहीताः यः तान् सीमापारं तस्करीं कृतवान् इति कथ्यते इति सिन्हुआ-वार्तासंस्थायाः समाचारः।

चालकस्य अन्वेषणं क्रियते, यदा तु न्यायपालिकायाः ​​अनुमोदनानन्तरं पुनः सीरियादेशं प्रति सम्भाव्यनिर्वासनार्थं निरोधितानां सम्बन्धितप्रधिकारिणां कृते स्थानान्तरणं भविष्यति।

सीरियादेशात् अनधिकृतपारगमनस्य निवारणाय लेबनानदेशस्य प्रयत्नाः वर्धिताः सन्ति इति समये एतत् गृहीतम्।

विगतवर्षे लेबनानदेशस्य सेना सहस्राणि सीरियादेशीयानां देशे प्रवेशस्य प्रयासान् विफलं कृतवती इति कथ्यते।

लेबनानदेशः सम्प्रति वैश्विकरूपेण प्रतिव्यक्तिं सर्वाधिकं शरणार्थीनां आतिथ्यं करोति, यत्र सर्वकारेण अनुमानितम् यत् प्रायः १५ लक्षं सीरियादेशीयाः अस्मिन् देशे शरणं याचन्ते ।