अजमेरनगरस्य मेयो महाविद्यालयस्य, राष्ट्रियरक्षा-अकादमीयाः (NDA), भारतीयसैन्य-अकादमीयाः (IMA) च पूर्वविद्यार्थी लेफ्टिनेंट जनरल शर्मा प्रतिष्ठितस्य ‘स्वर्ड आफ् ऑनर’ इत्यस्य प्राप्तकर्ता अस्ति १९८७ तमे वर्षे डिसेम्बर्-मासस्य १९ दिनाङ्के ‘द सिण्डे हॉर्स्’ इति चलच्चित्रे अपि सः नियुक्तः ।

प्रायः चतुर्दशकेषु विस्तृते यशस्वी-वृत्ते जनरल्-महोदयेन विविध-संवेदनशील-सञ्चालन-क्षेत्रेषु, आतङ्कवाद-विरोधी-वातावरणेषु, उच्च-उच्च-क्षेत्रेषु च महत्त्वपूर्ण-कमाण्ड-नियुक्तयः किरायेण गृहीताः सन्ति

सः ‘द सिण्डे हॉर्स्’ इति स्ट्राइककोर् इत्यस्य भागरूपेण बखरीयुक्तस्य ब्रिगेड्, इन्फैन्ट्री डिविजनस्य, पश्चिममोर्चायां कोर्प्स् इत्यस्य च आज्ञां कृतवान् अस्ति । लेफ्टिनेंट जनरल् शर्मा आर्ट्राक् इत्यस्य जीओ इति कार्यभारं स्वीकृत्य पूर्वं पश्चिमकमाण्डस्य मुख्यालयस्य मुख्यालयस्य प्रमुखः अपि आसीत् ।

तस्य कर्मचारी-अनुभवे परिचालन-प्रशासनिक-क्षेत्रयोः चुनौतीपूर्णानि कार्याणि सन्ति ।

लेफ्टिनेंट जनरल शर्मा प्रतिष्ठितराष्ट्रीयरक्षा-अकादमीयां प्रशिक्षकः, भूटान-नगरस्य भारतीयसैन्यप्रशिक्षणदले कर्मचारी-अधिकारिणः परिचालनं, काङ्गो-देशे संयुक्तराष्ट्रसङ्घस्य मिशनस्य मुख्यसैन्य-कार्मिक-अधिकारी च अस्ति

आर्ट्राक् प्रायः १५० वर्षाणि यावत् भारतीयसेनायाः सामरिकं स्थानं वर्तते, १८६४ तः १९३९ पर्यन्तं ब्रिटिशशासनकाले भारतीयसेनायाः मुख्यालयः आसीत्

स्वातन्त्र्यानन्तरं १९४८, १९६५, १९७१ तमे वर्षे भारत-पाकिस्तान-युद्धकाले, तथैव १९६२ तमे वर्षे भारत-चीन-युद्धकाले च पाश्चात्य-कमाण्डस्य मुख्यालयः शिमला-नगरे आसीत् ।

१९८५ तमे वर्षे पश्चिमकमाण्डस्य चण्डीमन्दिरनगरं स्थानान्तरितम् ।