शिमला, लेफ्टिनेंट जनरल देवेन्द्र शर्मा सोमवासरे शिमला-नगरस्य सेना-प्रशिक्षण-कमाण्डस्य (ARTRAC) 25 तमे जनरल् आफिसर-कमाण्डिंग्-इन-चीफ्-रूपेण कार्यभारं स्वीकृतवान्।

सेना अवदत् यत् शर्मा आर्ट्रैक्, 'वीर नारिस', दिग्गजानां, नागरिककर्मचारिणां च सर्वेषां पङ्क्तिनां, तथैव तेषां परिवाराणां च कार्यभारं स्वीकृत्य अभिवादनं कृतवान्।

मेयो महाविद्यालयस्य, अजमेरस्य, राष्ट्रियरक्षा-अकादमीयाः, भारतीयसैन्य-अकादमीयाः च पूर्वविद्यार्थी शर्मा प्रतिष्ठितस्य 'स्वर्ड आफ् ऑनर्' इत्यस्य प्राप्तकर्ता अस्ति इति तत्र उक्तम्।

प्रायः चतुर्दशकेषु व्याप्तस्य यशस्वीकार्यक्षेत्रे लेफ्टिनेंट जनरल् इत्यनेन विविधसंवेदनशीलसञ्चालनक्षेत्रेषु, आतङ्कवादविरोधीवातावरणेषु, उच्च-उच्चतायुक्तेषु भूभागेषु च महत्त्वपूर्णानि कमाण्डनियुक्तयः कृताः इति सेना अजोडत्।

२०२२ तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्के शर्मा इत्यस्मै अनुकरणीय-नेतृत्वस्य, राष्ट्र-प्रति कर्तव्यनिष्ठायाः च कृते अतिविशिष्ठ-सेवा-पदकं प्रदत्तम् । तस्य सेवायाः कृते केन्द्रीयसेनासेनापतिस्य प्रशंसापत्रेण, संयुक्तराष्ट्रसङ्घस्य सेनासेनापतिस्य प्रशंसापत्रेण च पुरस्कृतः अस्ति ।