नई दिल्ली, फार्मा प्रमुख लुपिन लिमिटेड गुरुवासरे नियुक्ति o पूर्व फाइजर अध्यक्षः मुख्यकार्यकारी च, जेफ्री किण्डलर तथा अल्फोन्सो 'चिटो' Zulueta a स्वतन्त्र निदेशकः स्वस्य बोर्डे।

किण्डलरः सम्प्रति निजीरूपेण हेल् जैवप्रौद्योगिकीकम्पन्योः सेण्टरेक्सियन थेरेपिटिक्स् इत्यस्य सीईओ, ब्लैकस्टोन् इत्यस्य वरिष्ठसल्लाहकारः, एआरटीआई वेञ्चर्स् इत्यस्य परिचालनसाथी, जीएलजी इन्स्टिट्यूट् इत्यस्य ग्लोबल चेयर च इति लुपिन् इत्यनेन नियामकदाखिले उक्तम्।

सः विश्वस्य केषुचित् सर्वाधिकमान्यतासु कम्पनीषु नेतृत्वस्थानं धारयन् चतुर्दशकाधिकं व्यावसायिकं अनुभवं आनयति, यत्र फाइजरः अपि अस्ति, यत्र h अध्यक्षः मुख्यकार्यकारी च इति रूपेण कार्यं कृतवान्, तथैव मैकडोनाल्ड्स् निगमः तथा जनरल् इलेक्ट्रिक् कम्पनी च इति कम्पनी अजोडत्।

ततः पूर्वं सः विलियम्स एण्ड् कोनोली इति वकिलसंस्थायाः भागीदारः आसीत् ।

Zulueta सम्प्रति एशियायां th बृहत्तमेषु स्वास्थ्यसेवासेवासमूहेषु अन्यतमस्य Zuellig Pharma इत्यस्य होल्डिङ्गकम्पनी Interpharma Investments Ltd इत्यस्य निदेशकमण्डलस्य गैर-कार्यकारी अध्यक्षरूपेण कार्यं करोति इति लुपिने अवदत्।

सः स्टार्ट-यू निवेशेषु केन्द्रितस्य कम्पनीयाः CZ Ventures इत्यस्य अध्यक्षः & मुख्यकार्यकारी च अस्ति, Glooko, CTS Corporation तथा Bridge PayDay Solutions इत्येतयोः निदेशकमण्डलस्य सदस्यः अपि अस्ति

सः एली लिली एण्ड् कम्पनी इत्यनेन सह उत्तरदायित्वं वर्धयितुं विभिन्नेषु भूमिकासु दशकत्रयाधिकं व्यतीतवान् इति तत्र उक्तम्।

"स्वास्थ्यसेवासंस्थानां निर्माणे तेषां विस्तृतः अनुभवः, अस्माकं उद्योगस्य रणनीतिकदृष्टिकोणाः, विकसितस्य ग्लोबा औषधपरिदृश्यस्य गहनसमझः च अस्मान् आगामिषु वर्षेषु अस्माकं विकासयोजनानि अग्रे सारयितुं समर्थं करिष्यति," इति लुपिनस्य मुख्यकार्यकारी विनिता गुप्ता अवदत्।