नई दिल्ली, प्रमुखाः जेनेरिक औषधनिर्मातारः लुपिन्, ग्लेनमार्कः, तथा च Natco Pharma ar विनिर्माणविषयाणां कृते अमेरिकनबाजारे उत्पादानाम् स्मरणं कुर्वन्ति, अमेरिकीस्वास्थ्यनियामकस्य टी.अनुसारम्।

अमेरिकी खाद्य-औषध-प्रशासनस्य (USFDA) नवीनतम-प्रवर्तन-रिपोर्ट्-अनुसारं लुपिन्-इत्येतत् अमेरिकी-विपण्ये एंटीबायोटिक-औषधस्य रिफाम्पिन्-कैप्सूलस्य (३०० मि.ग्रा.) २६,३५२ बोतलानि पुनः आह्वयति

प्रभावितं लॉट् औषधसंस्थायाः उत्पादनं स्वस्य औरंगाबाद-आधारित-सुविधायां कृतम् अस्ति तथा च अमेरिकी-बाजारे तस्य बाल्टिमोर्-आधारित-एककेन Lupi Pharmaceuticals, Inc.

USFDA इत्यस्य अनुसारं औषधनिर्माता "Subpotent" इति कारणेन लोट् स्मरणं कुर्वन् अस्ति । Th कम्पनी अस्मिन् वर्षे मार्चमासस्य २१ दिनाङ्के द्वितीयवर्गस्य पुनः आह्वानं जारीकृतवती।

यूएसएफडीए इत्यनेन उक्तं यत् ग्लेन्मार्कः "विफलविलयनविनिर्देशानां'' कारणेन डिल्टियाजेम् हाइड्रोक्लोरिड् विस्तारित-विमोचन-कैप्सूलस्य ६,५२८ बोतलानि पुनः आह्वयति

उच्चरक्तचापस्य चिकित्सायाम् उपयुज्यमानस्य औषधस्य विपणनं अमेरिकीबाजारे ख न्यूजर्सी-आधारितग्लेन्मार्क फार्मास्युटिकल्स इन्क, अमेरिका, th मुम्बई-मुख्यालयस्य औषधसंस्थायाः एककम् आसीत्

अस्मिन् फर्मेण २०२४ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के द्वितीयवर्गस्य पुनः आह्वानस्य आरम्भः कृतः ।

हैदराबाद-नगरस्य नैट्को फार्मा-कम्पनी अमेरिकन-बाजारे "सीजीएमपी-विचलनानां" कारणेन लन्सोप्राजोल्-विलम्बित-विमोचन-कैप्सूलस्य ३० बोतलानि पुनः आह्वयति इति यूएसएफडीए-संस्थायाः कथनम् अस्ति

एतत् उत्पादं कम्पनीद्वारा स्वस्य कोथुर (तेलाङ्गाना) आधारसूत्रीकरणसंस्थाने निर्मितम् अस्ति ।

अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्के कम्पनी द्वितीयवर्गस्य पुनः आह्वानस्य आरम्भं कृतवती ।

USFDA इत्यस्य अनुसारं, द्वितीयवर्गस्य स्मरणं तस्मिन् परिस्थितौ आरब्धं भवति यस्मिन् उल्लङ्घनात्मकस्य उत्पादस्य us, अथवा तस्य संपर्कः अस्थायी वा medicall reversible प्रतिकूलस्वास्थ्यपरिणामान् जनयितुं शक्नोति अथवा यत्र seriou प्रतिकूलस्वास्थ्यपरिणामानां सम्भावना दूरस्थं भवति।

भारतं ६ चिकित्सावर्गेषु ६०,००० भिन्न-भिन्न-जेनेरिक-ब्राण्ड्-निर्माणं कृत्वा वैश्विक-आपूर्ति-मध्ये प्रायः २० प्रतिशतं भागं कृत्वा जेनेरिक-औषधानां बृहत्तमः आपूर्तिकर्ता अस्ति

देशे निर्मिताः उत्पादाः विश्वस्य २०० तः अधिकेषु देशेषु निर्यातिताः भवन्ति, यत्र जापान, ऑस्ट्रेलिया, पश्चिम-यूरोप, अमेरिका च मुख्यगन्तव्यस्थानानि सन्ति

भारते सर्वाधिकं USFDA अनुरूपाः कम्पनीः सन्ति येषां संयंत्राणि o USA तः बहिः सन्ति । USFDA द्वारा प्रकाशितस्य वित्तवर्षस्य, 2022 तमस्य वर्षस्य State of Pharmaceutical Qualit इत्यस्य प्रतिवेदनस्य अनुसारं भारते 600 तः अधिकानि USFDA पञ्जीकृतानि निर्माणस्थलानि सन्ति, ये अमेरिकादेशात् बहिः संचालितानाम् सर्वेषां पञ्जीकृतनिर्माणस्थलानां प्रायः 12.5 प्रतिशतं भवन्ति