“जेमी (ली कर्टिस्) च अहं च वर्षेषु सम्पर्कं कृतवन्तौ” इति सा नाइट्लाइन् इत्यत्र अवदत् इति डेड्लाइन् डॉट् कॉम् इति वृत्तान्तः ।

“भवन्तः जानन्ति यत् ते कथं वदन्ति यदा भवतः परममित्रः वा भवतः समीपे कश्चन वा भवति । यदि वर्षाणि वर्षाणि यावत् तान् द्रष्टुं न शक्नोषि, परन्तु पुनः पश्यन् तानि कदापि विरक्तमिव भवति” इति ।

लोहानः अपि अवदत् यत् – “अहं मन्ये यथार्थतया, मम कृते, यदा अहं डिज्नी-लोट्-मध्ये गतः तदा एव आसीत् । तथा च डिज्नी-लोट्-मध्ये पुनः भवितुं यतः तत् मम कृते केवलं ‘Freaky Friday’ नास्ति | तत् ‘द पेरेण्ट् ट्रैप’, तत् ‘कन्फेशन्स् आफ् ए टीनेज ड्रामा क्वीन्’, तत् ‘हर्बी’।”

“इदं मम कृते एतावन्तः क्षणाः सन्ति। अतः यदा अहं तत्र आगतः तदा पुनः किञ्चित् बालकस्य एतत् सारमिव एकप्रकारेन अनुभूतम्” इति लोहानः अपि अवदत् ।

“अहं तस्य प्रत्येकं क्षणं कृते अतीव कृतज्ञः अस्मि । प्रत्येकं सेकण्डं... अहं, इव, भावुकः भविष्यामि। महत् अनुभवः अस्ति” इति ।

लोहानः १९७६ तमे वर्षे डिज्नी-क्लासिकस्य पुनर्निर्माणे अन्ना-रूपेण अभिनयम् अकरोत्, कर्टिस्-इत्यनेन सह टेस् कोलमैन्-इत्यस्य माता । यदा कलहकारौ माता पुत्री च मुग्धं भाग्यकुकीं विदारयन्ति तदा परस्परं जीवने एकं दिवसं अनुभवन्ति ।

लोहानः कर्टिस् च गतमासस्य आरम्भे एव स्वस्य वासःगृहस्य ट्रेलर्-पुरतः चित्रं कृत्वा चलच्चित्रस्य निर्माणं आरब्धवन्तौ ।

“वयं पुनः आगताः!” सा पर्दापृष्ठस्य क्लिप् इत्यस्य शीर्षकं कृतवती, यथा डिज्नी इत्यनेन घोषितं यत् “कोलमैन्-जनाः पुनः आगत्य २०२५ तमे वर्षे सिनेमागृहेषु आगच्छन्ति! फ्रीकी फ्राइडे इत्यस्य उत्तरकथा अधुना निर्माणे अस्ति!”

निशा गणत्रेण निर्देशितस्य अस्य उत्तरकथायां अन्ना सर्वा स्वकन्यायाः सह प्रौढा भविष्यति तथा च स्वस्य नूतनविवाहेन सह सौतेयपुत्रीं ग्रहीतुं सज्जा भविष्यति।

जूलिया बटर्स्, सोफिया हैमन्स्, मैत्रेयी रामकृष्णन्, मैनी जैसिन्टो च अस्य उत्तरकथायाः कलाकारेषु सम्मिलिताः सन्ति ।