अत्र स्पेन्-देशस्य फुटबॉल-क्रीडायां अस्मिन् सप्ताहे वयं ज्ञातवन्तः १० वस्तूनि पश्यन्तु:

रियलः १५ तमे वारं यूरोपस्य विजेता अस्ति

प्रतियोगितायाः इतिहासे १५ तमे वारं रियल मेड्रिड्-क्लबः यूरोपीयकपं उत्थापितवान् । ते लण्डन्-नगरस्य वेम्बली-क्रीडाङ्गणे एवम् अकरोत्, दानी-कार्वाजाल-विनिसियस्-जूनियरयोः गोलानां धन्यवादेन बोरुसिया-डॉर्टमुण्ड्-क्लबं २-० इति स्कोरेन पराजय्य विगत-११ वर्षेषु सर्वाधिकं प्रतिष्ठित-यूईएफए-प्रतियोगितायां लॉस-ब्लैन्कोस्-क्लबस्य षष्ठी विजयः अस्ति, केवलं अविश्वसनीयः धावनः सफलतायाः ।

लेगानेस् ला लिगा डिव II जित्वा, पदोन्नतिं अर्जयति

सीडी लेगानेस् पुनः ला लिगा-क्रीडायां सन्ति, ते च स्पेनदेशस्य द्वितीयविभागस्य ला लिगा-हाइपरमोशन-क्रीडायाः विजेतारः इति रूपेण आगच्छन्ति । मैड्रिड्-नगरस्य दक्षिणदिशि स्थितेन दलेन रविवासरे एल्चे-सीएफ-क्लबस्य २-० इति स्कोरेन न केवलं स्वचालित-प्रचार-स्थानं प्राप्तुं अपितु रियल-वैलाडोलिड्-इत्यस्मात् अग्रे गत्वा प्रथमस्थानं प्राप्तुं शक्यते स्म

ला लिगा हाइपरमोशन प्लेअफ् निर्धारितम् अस्ति

ला लिगा हाइपरमोशन नियमितसीजनं समाप्तं भवेत्, परन्तु प्लेअफ् आगच्छति। तृतीयस्थाने स्थितः एसडी एइबारः एकस्मिन् सेमीफाइनल्-क्रीडायां षष्ठस्थाने स्थितस्य रियल-ओविएडो-विरुद्धं सम्मुखीभवति, अन्यस्मिन् चतुर्थस्थाने स्थितस्य आरसीडी-एस्पान्योल्-क्लबस्य विरुद्धं पञ्चमस्थाने स्थितस्य रियल-स्पोर्टिङ्ग्-डी-गिजोन्-इत्यस्य विरुद्धं सामना करिष्यति अतः अन्तिमपक्षे आस्टुरियन-डर्बी-क्रीडायाः सम्भावना वर्तते ।

हन्सी फ्लिक् बार्सा-क्लबस्य नूतनः प्रशिक्षकः अस्ति

एफसी बार्सिलोना इत्यनेन अस्मिन् गतसप्ताहे घोषितं यत् हन्सी फ्लिक् कातालानसंस्थायाः नूतनः मुख्यप्रशिक्षकः अस्ति, सः २०२६ पर्यन्तं अनुबन्धं कृतवान् जर्मन-रणनीतिज्ञः अतीव प्रभावशालिनः सी.वी २०१४ तमे वर्षे फीफा विश्वकपं जित्वा ।

सेविल्ला-क्लबः गार्शिया पिमिएन्टा-इत्यस्य प्रशिक्षकत्वेन प्राप्नोति

सेविल्ला एफसी इत्यत्र अपि प्रशिक्षणघोषणा अभवत्, यत्र क्विक् सञ्चेज् फ्लोरेस् इत्यस्य प्रस्थानानन्तरं गार्शिया पिमिएण्टा कार्यभारं स्वीकुर्वन् अस्ति । कब्जे आधारितशैल्या प्रसिद्धः ४९ वर्षीयः यूडी लास पाल्मास् इत्यनेन सह प्रमोशनं प्राप्तवान् ततः अस्मिन् गतसीजनस्य ला लिगा-क्रीडायां स्वस्थानं सुदृढं कृतवान् । सेविला एफसी इत्यत्र सः २०२३/२४ तमस्य वर्षस्य निराशाजनकस्य अभियानस्य अनन्तरं लॉस नर्विओनेन्सेस् इत्यस्य भाग्यं परिवर्तयितुं पश्यति ।

ओसासुना अर्रासेट् इत्यस्य स्थाने मोरेनो इत्यस्य स्थाने स्थापयति

अस्मिन् गतसप्ताहे नूतनप्रशिक्षकस्य घोषणां कृतवान् अन्यः लालिगाक्लबः सीए ओसासुना आसीत् । पम्पलोना-नगरे षट् सफल-ऋतुषु जागोबा-अर्रासेट्-महोदयेन पदं त्यक्तुं निर्णयः कृतः ततः परं क्लबः शून्यतां पूरयितुं विसेण्टे मोरेनो-इत्यस्य समीपं गतः अस्ति । सः स्पेनस्य शीर्षस्थाने प्रचुरं अनुभवं प्राप्य आगच्छति, पूर्वं आरसीडी मेलोर्का, आरसीडी एस्पान्योल्, यूडी अल्मेरिया इत्यादीनां प्रशिक्षणं कृतवान् ।

विवियन् दीर्घकालं यावत् अनुबन्धविस्तारे हस्ताक्षरं करोति

दानी विवियन् एथलेटिक क्लबं प्रति स्वस्य दीर्घकालीनभविष्यं प्रतिबद्धवान्, सः अनुबन्धं कृतवान् यत् २०३२ पर्यन्तं चलति।केन्द्ररक्षकः अधुना एव २०२३/२४ तमे वर्षे ब्रेकआउट् सीजनस्य आनन्दं प्राप्तवान्, यदा सः नियमितरूपेण आरम्भकः अभवत् तथा च ३३ ला लिगा-क्रीडायां भागं गृहीतवान् मेलयति ।

अगिर्रेजाबाला अपि स्वस्य अनुबन्धस्य विस्तारं करोति

अस्मिन् सप्ताहे एथलेटिकक्लबे एकादशाधिकः अनुबन्धविस्तारः आसीत्, यतः जुलेन् अगिरेजाबाला अपि नूतनसौदान्तरे लेखनीपत्रं स्थापयति स्म, तस्य प्रकरणे २०२७ पर्यन्तं सामान्यतया क्लबस्य बैकअपगोलकीपरः अगिरेजाबाला अस्मिन् गतसीजनस्य अवसरं दत्तवान् कोपा डेल् रे तथा उत्तमः आसीत्, यतः बास्क्स् सर्वं मार्गं गत्वा ट्राफी उत्थापितवन्तः।

ला लिगा-क्रीडकाः स्पेन्-दलं पूरयन्ति

स्पेनस्य प्रशिक्षकः लुईस् डी ला फ्युएन्टे इत्यनेन यूरो २०२४ इत्यस्मात् पूर्वं २९ खिलाडयः प्रारम्भिकदलसूची घोषिता ।सा सूची मुख्यतया ला लिगा-क्रीडकैः निर्मितः अस्ति, तेषु २२ जनाः सम्प्रति स्पेनदेशे स्वव्यापारं कुर्वन्ति तथा च कुलम् नव भिन्नाः स्पेन्-क्लबाः सन्ति प्रतिनिधित्वं कृतम् ।

ला लिगा पुरस्काराः प्रकाशिताः सन्ति

२०२३/२४ ला लिगापुरस्कारसमारोहः अस्मिन् गतसप्ताहे आयोजितः, यत्र रियलमेड्रिड्-क्लबस्य जूड् बेलिंग्हम्-क्लबः सर्वोत्तम-क्रीडक-पुरस्कारं प्राप्तवान् । अन्येषां पुरस्काराणां विषये एफसी बार्सिलोना-क्लबस्य लामिने यमाल् सर्वोत्तमः अण्डर-२३ खिलाडी, गिरोना एफसी-प्रशिक्षकः मिचेल् सर्वोत्तमः प्रशिक्षकः, सीए ओसासुना-क्लबस्य कृते कोणध्वजात् जेसुस् अरेसो इत्यस्य आश्चर्यजनकः प्रहारः सर्वोत्तमः लक्ष्यः इति पुष्टिः अभवत्