प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतं "द्रुतप्रगतिम्" करिष्यति इति बोधयन् भाजपानेता विवेकठाकुरः लालू यादवस्य वक्तव्यं खण्डयित्वा अवदत् यत् "तस्य वचनं गम्भीरतापूर्वकं ग्रहीतुं आवश्यकता नास्ति" इति।

"एतादृशी टिप्पणीं कर्तुं तस्य पुरातनः आदतिः अस्ति, तस्य वचनं गम्भीरतापूर्वकं ग्रहीतुं आवश्यकता नास्ति। सः एकः दिग्गजः नेता अस्ति। वयं दशकत्रयं यावत् पश्यामः यत् सः किमपि वा अन्यं वा वदति एव" इति भाजपानेता अवदत् , एनडीए-सङ्घस्य "ऐतिहासिकविजयेन" आगामिपञ्चवर्षेभ्यः केन्द्रे "स्थिर"सर्वकारस्य निर्माणं जातम् इति च अवदत् ।

राजदनेता तेजस्वी यादवस्य कानूनव्यवस्थायाः विषये टिप्पणीं प्रति प्रतिक्रियारूपेण विवेकठाकुरः विपक्षस्य आलोचनां कृतवान् यत् "अपराधसम्बद्धाः एतादृशविषयेषु टिप्पणीं न कुर्वन्तु" इति

"अपराधस्य अपराधीकरणस्य च पर्यायाः ये सन्ति ते एतेषु विषयेषु वक्तुं निवृत्ताः भवेयुः। पुस्तिकायां पीढीयां जनाः सुविदिताः सन्ति यत् अपराधस्य पर्यायः कः अस्ति" इति सः अपि अवदत्।

जदयू-नेता नीरजकुमारः न्यायपालिकायाः ​​दण्डस्य अनन्तरं लालू-यादवस्य "स्वयं भाग्यज्ञः" इति उपहासयन् आक्रमणं कृतवान् ।

जदयू-नेता व्यङ्ग्यपूर्वकं सुझावम् अयच्छत् यत् बिहारस्य जनाः स्वजन्मपत्रैः सह लालू यादवस्य परामर्शं कुर्वन्तु परन्तु "स्वभूमिं हस्ताक्षरं न कुर्वन्तु" इति चेतवति स्म

"न्यायपालिकायाः ​​दण्डं प्राप्य लालू यादवः भाग्यज्ञस्य नूतनं कार्यं प्राप्तवान्। सः भाग्यज्ञः अभवत्। वयम् आशास्महे यत् बिहारस्य सामान्यजनाः स्वजन्मपत्राणि गृहीत्वा तस्य निवासस्थानं गच्छेयुः, सः च करिष्यति।" पश्यन्तु यत् तेषां अनुकूलं स्थानं अस्ति वा तथापि तस्य साक्षात्कारे स्वभूमिं हस्ताक्षरं कर्तुं जोखिमं मा कुरुत" इति नीरजकुमारः अवदत्, राजदनेता "स्वस्य भाग्यस्य निरीक्षणं न करोति" इति च अवदत्।

शुक्रवासरे लालू यादवः उक्तवान् आसीत् यत् पीएम मोदी इत्यस्य नेतृत्वे 'दुर्बल' केन्द्रसर्वकारः अगस्तमासे पतितः भवितुम् अर्हति इति।

"केन्द्रसर्वकारः अतीव दुर्बलः अस्ति, अस्मिन् वर्षे अगस्तमासे तस्य पतनम् अपि भवितुम् अर्हति। एतेन भारतस्य खण्डस्य नूतनसर्वकारस्य निर्माणस्य अनुमतिः भविष्यति" इति लालूप्रसादः राजदस्य २८ तमे स्थापनादिने दलस्य गृहे राजदनेतृभ्यः कार्यकर्तृभ्यः च सम्बोधयन् अवदत् मुख्यालय पटना।